________________
(१४४)
सारस्वते प्रथमवृत्तौ। नाः । अन टोसो। टोसोरे। अनया आभ्याम् आभिः। इदम् डे इति स्थिते। त्यादेष्टेरः स्यादौ । दस्य मःआबतःस्त्रियाम। ङितां यद् । यटोच्च । स्भ्यः। सवर्णे दीर्घः। अस्यै आभ्याम् आभ्यः । अस्याः आभ्याम् आभ्यः । अस्याः अनयोः-एनयोः आसाम् । आम्डेनियश्च अस्याम् अनयो:-एनयोः आसु । चकारान्तस्त्वचशब्दः। चोः कु: इति कुत्वम् । वावसाने। त्वक्-त्वग् त्वचौ त्वचः। त्वचम् त्वचौ त्वचः। त्वचा त्वग्भ्याम् त्वग्भिः। चोः कुः। किलात्। कषसंयोगे क्षः। त्वक्षु । हेत्वक् हेत्वम् हेत्वचौ हेत्वचः । एवं ऋच्वाचप्रभृतयः । पकारान्तोऽपशब्दो नित्यं बहुवचनान्तः स्त्रीलिङ्गासम्महतो धौ दीर्घः शौच आपः अपः। इयं स्त्रियाम् इय (म० ए०) हसे पः । मोनु० स्त्री० ( स० ए०) खियां वोः स्त्रीचवोः जिताम स्वर० सवर्णे० इदंशब्दस्य स्त्रीलिङ्ग सौ परे इपम् आदे शो भवति । गुरुत्वात्सर्वस्य । अनेन इयम् हसेपः मोनु० । अग्रे द्वितीयाबहुत्वं यावत् त्यदादेष्टेरत्वे कृते 'दस्य मः' इति मत्वे कृते आबत: त्रियां सवर्णे गा. शब्दवत् तृतीयादौ त्यदादेष्टेरिति सर्वत्र अकारः टावचने ओसि च अन टोसोः अनादेशे कृते आवतः स्त्रियां सोरे ए अय् | स्वर० अनया। अनयोः भकारादौ सुपि च स्भ्यः इति अकारे कृते आवतः स्त्रियां आभ्यां आमिः । आह । इत्यादि के र स, उम, डिषु आवतः त्रियां डियट् यठोच्च अस्यै । अस्याः । अस्याः सप्तम्पेकवचने आवतः स्त्रियां आम्डे डिन्तां यट् ययोऽच्च स्भ्यः स्वर० अस्यां। आमि मुडागमः । स्भ्यः। आबतः स्वर० मोऽनु० आसां शेष सुगमम् । चकारान्तस्त्वशब्दस्तस्य रसे पदान्ते च चोःकुरिति चस्य कः । सौ धौ च हसे प हात सिलोपे कृते चस्य कुत्वे कृते वावसाने वा कस्य गकारः। त्वक, त्वर । हेत्वका त्वरा भकारादौ तु कत्ते झवे जवाः कस्य गः स्वर त्वग्भ्यां त्वग्भिरित्यादि । सपि चोः कुः किला कपसंयोगे क्षः। त्वक्षु । स्वरादौ सर्वत्र स्वर० स्वची त्वच इत्यादि शुक, शुम् । शुचौ शुचः। एवं ऋ, वामभृतयोऽपि चकारान्ता ज्ञेयाः । ऋक ऋर ऋची ऋचः । वाक् वाग् वाची वाचः । एवं तकारान्ता योपित, सरित, तडित, विद्युत्, प्रभृतयः। पकारान्तोऽपशब्दो नित्यं वहुवचनान्तः विलिले 'भ.