SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ कादिप्रक्रिया | ५५३ चपा० स्वर० । च (म० ए० ) अव्य० पश्चात् स्वोश्वमि० स्वर० । कर्तृ (स० ए० ङौरः स्वर० क्त ( प्र० ए० ) स्रो० गत्यर्थो धातुरट गतावित्यादिः अकर्मकश्च लज्जासत्तादिः एवं द्विविधादपि धातोः कर्त्तरि क्रमत्ययो भवति । उदा० अट् कम० कृत इतीडागमः | अटित (म० ए० ) खो० अत्र गत्यर्थत्वात् तम ष्ठा स्था के स्थामीति इकारः स्थितः । अत्र 'अकमर्कत्वात् तम शम दम' उपशमे शम क· शमदीर्घः नश्वा० शांतः । एवं दम्दांतः । टुवम् वतः । अकर्मकत्वात् कर्त्तरि क्तः । मदेन' दीर्घता तेन मत्त इति रूपम् । सूत्रम् । ० क्तो वा सेटू । क्तः प्रत्ययो वा किद्भवति । द्युत द्योतने । प्रद्योतितः । प्रद्युतितः । रोदितः । रुदितः । मोषितः । मुषितः । गृहीतः । ग्रहीतः । 1 कोवासेट् । क (म० ए०) स्रो० वा (प्र० ए० ) अव्य० हबे उओ | सेट् सह इटा वर्त्तमानः सेट् (म० ए० ) हसेपः । इट्सहितः क्तप्रत्ययो वा किद्भवति कि - त्वे सत्यपि विकल्पेन किन्त्वं कल्पनीयं कित्त्वादुणप्रतिषेधः । यत्र कित्त्वं न तंत्र गुणो भवति । द्युत दीप्तौ । त् २ मपूर्वः कर्त्तरिक्तः कृतइतीडागमः एकत्र किच्वाभावस्तत्रं गुणः उपधाया लघोः कित्त्वपक्षे गुणाभाव । प्रद्योतितः प्रद्युतितः । रुदिर् अश्वविमोचने । रुदू रोदितः रुदितः। मुष् स्तेये मोषितः मुषितः । एवं नोदितः नुदितः । वेदितः विदितः । ग्रह कक्तवतू इति क प्र० ग्रहां विचेति संप्रसारणं कृतइतीडागमः इटोग्रहार्मिति इकारस्य ईकारः स्वर० (प्र० ए० ) स्रो० गृहीतः । सूत्रम् । वृतः । उवर्णान्ताहवर्णान्ताच्छ्रियश्च धातोः क्तप्रत्ययस्येड् न भवति । वृतः । मृतः । भूतः । श्रितः । वृत् । ( ष० ए० ) स्वर ० स्रो० एकपदं दुः से इति सूत्रात् दुरित्यनुवर्त्ततें क्वापि वृ । श्रितः कितः इति सूत्रं दृश्यते । उवर्णान्तात् ऋवणीतात् श्रिञश्च धातोरिति वचनात् कृत इति सूत्रेण प्राप्तस्य इटो निषेधः । एवं नुतः मृतः । सूत्रम् । आदीदितः | आदित ईदितश्व परस्य क्तस्येड् न भवति । आदीदितः । आच्च ईश्च्च आदीवौ तौ इतौ यस्यस आदीदित् तस्मात् ( पं०ए० ) स्वर० त्रो० आकारानुबंधात् ईकारानुबंधाच्च धातोः परस्य कितः प्रत्ययस्य इडागमो न भमति । ञीतां तक् वर्तमानेऽपि । ञीतां धातूनां मतिबुद्धिपूजार्था ७०
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy