________________
. १५२
सारस्वते तृतीयवृत्ती तेस्मेति प्रजा । सबै गतवान् इति सर्वगः वा सवै गच्छतिस्मासौ सर्वगः । गै शब्दे । साम गीतवान् गायनिस्मासौ सामगः । इति डप्रत्ययान्ताः। इति कर्यप्रक्रिया।
जनी प्रादुर्भावे । जन् सरसिपूर्वः डम० अडित्त्वाहिलोपः स्वर० सरसिजावं सरसिजं अलुक् क्वचिदिति सप्तम्या अलुक् नपुंसके कुलशब्दवत् ज्ञाअवबोधने जा सर्वपूर्वः डम. टिलोपः स्वर० ( म०ए०) स्तो. सर्व ज्ञातवान् इति सर्वज्ञः । गम्लगती गम् सामन्पूर्वः साम वेदं गतवान् ज्ञातवान् गीतवानिति विग्रहे ये गत्यर्थास्ते ज्ञानार्था इति डम. टिलोपः स्वर० नाना० सामगः । एवं सर्वत्र गतवान् सर्वगः । इति कर्थप्रक्रिया।
अथ निष्ठाप्रक्रिया । तक्तवतू । धातोरतीते काले तक्तवतू प्रत्ययौ भवतः । भावकार्ययोः क्तः । क्तवतुः कर्तर्येव । क. तो घटः। कृतवान् घटम् । उकारो नुमविधानार्थः । आगतं स्थितं देवदत्तेन । भावे नपुंसकान्तम् । अथनिष्ठाप्रक्रियासूत्रम् तक्तवतू कश्च कवतुश्च तत्तवतू(म०वि०)औयू सवर्णे। धातोः अतीते गते काले वक्तवतू इत्येतौ प्रत्ययौ भवतः । तत्र तप्रत्ययो भावे कमणि च भववि कवतुश्च कर्तरि । ककारो गुणपतिषेधार्थः । डुकृञ् करणे। कृक्त प्र० त (म० ए०) स्तो० कृतः कटः कारुकेण अत्र कर्मणिक्तः क्तवतु उकारो नुमति धानार्थः ववत् (म० ए०) बितोनुम् अत्वसोः सौ दीर्घः हसेपः संयोगांतस्यालोपः चकार इति कृतवान् ष्ठितः खीचेतू कृतवती अत्र कर्तरि कवतुः गम् कृत दाचानामितिम लोपः देवदत्तेन आगवं अन भावे कः नपुंसकलिंगे भावे विहितस्य क्तमत्यपस्य नपुंसकलिंगता व० ष्ठा आदेः ष्णानः स्था तम० स्थामीति इस्व इकारः। देवदत्तेन स्थितम् । सूत्रम् ।
गत्यर्थादकर्मकाच कर्तरि क्तः । गत्यर्थादकर्मकाच्च धातोः कतरिक्तः प्रत्ययो भवति चाद्राव कर्मणोः । स्थितः । शान्तः । दान्तः।
गत्यर्थादकर्मकारकतरिक्तः। गतिरर्थोपस्य स गत्यर्थस्तस्मात् (पं०ए०) इसिरत् सवर्णे । न विद्यते कौत्यकर्मकः तस्मात् (पं० ए०) सिरत मध्ये