SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ भव्य संग्रहः ॥ ८ ॥ ( १६५) 1 अहह इत्यपि खेदे आश्चर्ये च । एव निश्चयार्थे अवधारणे औपम्ये च । एवम् मुना प्रकारेण अङ्गीकारे पूर्वोक्तस्मरणे उपमायां च । नूनं निश्वये | पृथक् भिमार्थे । विना अभावार्थे वर्जनार्थे च । नाना बहुप्रकारवाची । स्वस्ति कल्याणायें । अस्ति सत्तार्थे । दोषा रात्र्यर्थे । मृषा मिथ्या एतौ द्वौ असत्यार्थे । मिथस परस्परार्थे । अथ, अथो एतौ आनन्तर्यार्थे मङ्गलारम्भयोश्च अर्थान्दरकथने च । ह्यस् शब्दो गत दिनार्थे । श्वस् आगामिदिनार्थे । उच्चैस् उच्चत्ववा - चकः अतिशयार्थवाचकश्च । एवम् उच्चकैरपि । एवं नीचैः, नीचकैः नीचस्वार्थे धीनत्वार्थे च । स्वर् स्वगर्थः । अन्तर् मध्ये। प्रातः प्रभाते । पुनर्, भू1 । यस् एतौ द्वौ पौनःपुन्ये । आहोस्वित् इत्यपि वितर्के । उत अथवार्थे । ऋते विनार्थे । सह सहार्थे । अन्तरेण विनार्थे । अन्तरा मध्यार्थः । नमस् नमस्कारे । अलं भूषायाम् निवारणे पर्याप्ते सामर्थ्येऽपि । कृतं निवारणे पूर्णार्थेच । अ, मा, नो, नाः एते चत्वारः प्रतिषेधार्थे । ईषत् न्यूनार्थे स्तोकार्थे इत्यर्थः । किल, खलु, वै, एते प्रयो निश्चयार्थे स्मरणार्थे च । आरात् निकटार्थे दूरार्थे च । दूरात् दूरार्थे । भृशम् अत्यर्थे । यत् यस्मात् कारणात् । तत् तस्मात् कार - णात् । स्वराश्च अ इ उ ऋ ऌ ए ऐ ओ औ एतेऽपि निपाताः एते । स्वरा अपि अर्थान्तरावाचकत्वे निपातसंज्ञका भवन्ति । तत्र अ संबोधने निर्भर्त्सने च । आ वाक्ये स्मरणे च । इ संघोधने । ई दुःखे चिंतने च । उ रोषेोक्तौ निवारणे च । प्रश्ने निश्चये रोषे च । ऋकारऌकारौ क्षोभवाचको स्तोभवाचकौ चा । ए संबोधने । ऐ आश्चर्ये । ओ अनुनये । औ भवत्यर्थे । ॐ अङ्गीकारे । आः भये आश्चर्ये च । इत्यादिर्गणो निपातसंज्ञो भवति । आदिशब्दादन्येऽपि ज्ञेयाः । सह, साकं सार्द्धं, सत्रा, अमा, एते सहार्थे । कश्चित् दृष्टपरिमने । अपि कोमला मंत्र । नूनं निश्चये । ननु वितकें। नक्तं रात्रिवाचकं स्यात् । अनेकतिपयये अने कान्तार्थवाचक इत्यर्थः । इति समाप्त्यर्थे च । नाम इति फोमलामन्त्रणे । मन्ये इति विसर्के विचारणे च । एतेषु च केचिद्वाचकाः केचित्सूचकाः । सत्र वाचकाः पृथगादयः ते ह्यर्थं वदन्ति । सूचकाश्चादयः ते किल सूचयन्त्यतः सूचका ऊ
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy