________________
५७४
सारस्वते सूतीपहचो अथै केलिमप्रत्ययो भवति।ककारो गुणनिषेधार्थः। एलिम इति । भिदिविदारणे मिद मुखेन भिद्यते इति विग्रहे एलिमप्र० स्वर० (प्र० ए०) अतोयम् भिदेलिमं काछम् । पच् एलिमम० स्वर० आवतः त्रियां (प्र.द्वि.) अस् सवर्णे० स्रो० सुखेन प. भयंते इति पचेलिया आढक्यः । ढकी धान्यविशेषः।
गमेडौँ । गमे_तोडौँः प्रत्ययो भवति । गच्छतीति गौः ।
गमेडौंः । गम् डोप० टिलोपः स्वर० (म० ए० ) गौः स्वर० लो । गच्छदीति गौः।
ग्लानुदिभ्यां डौः । ग्लायतीति ग्लौः । नुदतीति नौः। नुद प्रेरणे। . . नुदिग्लैभ्याडौ । नुदति नुचते वा नौः ग्लायतीति ग्लौः चंद्रः। क्वादीनामिः। स्पष्टं । कविः । रविः । पविः । इत्यादि । मनेरत उच्च । मनधातोरकारस्योकारो भवति । मुनिः। पुः कुषन् । प्धातोः कुषन्नादेशो भवति । पोरुर् । पुरुषः। मा प्रतिभ्यः सः । मासः । दासः । मादिभ्यो यः । माया। जाया। दधातेर्नु । धान्यं । पतिचडिभ्यामाला। पातालं । चाण्डालः।
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्यादिद्यादनबन्धमेतच्छास्त्रमुणादिषु ॥१॥ उणादयोऽपरिमिता येषु संख्या न गम्यते ॥ प्रयोगमनुसृत्याडा प्रयोक्तव्यास्ततस्ततः॥२॥ ॥ इति कदन्ते उणादिप्रक्रिया ॥५॥
कादीनामिः । कुशब्दे इम० गुणः कौतीति कविः रौतीति रविः पुनातीति पविः हरतीति हरिः मनेरुच्च मनज्ञाने इत्यस्य इ. प्रत्ययः अकारस्य वोकारः मनुते तत्त्वमिति मुनिः मुहे षः सुरादेशश्च मुह्यतीतिमूर्षः पुःकुषन् पृपालनपूरणयोः इत्पस्य कुषन्मत्ययः उवं पोरुर पिपत्ति पूर्यते वा पुरुषः मानभूतिभ्यः सः मीयते इविमासः ददात्यात्मानं दासः मान्तेभ्यो यः मातीति माया जन्यतेऽपत्यमस्यामिविजाया जनेर्जा थादेशः दधातेयॊनुट् दधातिसत्वानितिधान्यं । पतिचडिभ्यामालम् । वृदिः । पतंत्यस्मिनिति पावालं । चडिकोपे चंडनशीलधांडाला । पादिभ्य सः । पज वई.