________________
२८७
चादिप्रक्रिया। पासमीपतित्वान क्रियाया मध्यमपुरुयः । नामयुत्मदी प्रयोगान् द्विवचनम । मन त्वं च साधू भवतः । अत्र नानः क्रियाराः समीपवानिवत्यमपुरदियान नस्प प्रयोगः । एवं स च त्वं च अहं च साधवी भवामः इत्यापि यम् । व्याकरणान्तरे तु युगपदचने परः पुरुषागां अन्पग द्योग प्रगयांग चग. यमेव वचनं न तु क्रियापाः सामीप्येऽप्यादिमपुरुपयननम, दान वर्गमानं माना। भूमाप्ती । रिचादात्मनेपदी । तम्माहातो तेमभृतीनि नर वचनानि प्रयोपानि । अप फत्तरि । गुणः । श्री अम् । भवने । भने इति स्थिते । अप परि । गगः । आ अव् । भन आने इति रियते । मूत्रम् ।
आदाथ ई । आकारान्परस्यात आथमंवन्धिन आकाग्य ईकारों भवति । भवेत, भवन्ते । भवस. भवेथे, भवध्वं । अद। भव भवावहं भवामहे । स श्रियं भवते ।
आदाप ई । आ (पं.ए.) मा० । भान र आम न आदाय नम आरायः ६१६११ यो० भादौ मन । गाये आदये नोरण मि - फारात्परस्प बाने आये आनां आधाम नि बर्नमाना आगी: मंगा ननन मपुरुषमभ्यमपुरुषमिवचनम्पाकारस्प सागरमो भवनि । अनेन भने नरागरम्प इकाई भने । अंने इनि यिनं अा फरिगगः । अंदा भरते भक्मे । आप इनि ग्थिन | अप गारि गुणः । आता । अनेन आग्गरम्य इमारः। भांग। मायामपनि भिनंदरनी। गणः। श्री आ अं । भवे । नगारा । भावी भगाम । म पा. मी भगते । पनि उगहरणम् । अथ शिनाचनमारमा निशिभावनयी I विधिमंभावनयोः । विधिः बनव्यापंपिदेशः । संभावनं कबनमहम्नत्र पादादयः प्रत्यया भवन्नि । लिटिनियं संता पाणिनीयानाम ॥
॥ परम्मपदानि ॥ पवननानि । विचनानि। यानि ।
पानाम
.