________________
हसान्त पुंलिङ्गप्रकिया ॥ ४ ॥
( ११५ *
लुकि न तन्निमित्तम् ॥ लुकि सति तन्निमितं कार्य न स्यात् । तेन नोपधाया इत्यनेन दीर्घत्वं न | पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः ।
लुकि न तन्निमित्तमिति । लुकि कृते सति तनिमित्तं कार्यं न भवति । स एव निमित्तं कारणं यस्प तत्तनिमित्तं । यथा जसि नोपधाया इति सूत्रेण दीर्घत्वप्राप्तावपि न दीर्घता | वहिं दीर्घं विधाय लुक् कार्यः इत्यत्रोच्यते । ' कृताकृत मसङ्गी यो विधिः स नित्य : ' इति भावरूपं कार्य न भवति अभावरूपं भवत्येव । तेन ' नाम्नो नोलोपराधौ ' इति भवत्येव (तृ. ब. । च. ब. (पं. ब. ) नाम्नो नो० । आमि । सूत्रम् ।
ष्णः ॥ षकारनकारान्तसंख्यायाः परस्यामो नुडागमो भवति । नोपधायाः । नानो नो लोपशधौ । पञ्चानाम पञ्च सु । एवं सप्तन्नवनदशनप्रभृतयः । अष्टनशब्दस्य भेदः ।
ष्णः । षूच णू च ष्ण् तस्मात् ष्णः पं० ए०) स्वर० । षकारनकारान्तसंरूपायाः संख्यावाचकशब्दात् परो य आम तस्य नुडागमो भवति । अनेन नोपधाया इति दीर्घः । नाम्नो० सुपिनाम्नो० । एवं सप्तन्, नवन्, दशन्, एकादशन्, प्रभृतयोऽपि साध्याः । अष्टनुशब्दस्य भेदः । सूत्रम् ।
अष्टनो डौ वा ॥ अष्टनशब्दात्परयोर्जासोर्वा डौ भवति । डिवाट्टिलोपः । अष्टौ अष्टौ अष्ट अष्ट ।
अष्टनो डौ वा । अष्टन (१० ए० ) स्वर० । स्रो० । डौ औ बिवादिलोपः । स्वर० । अन्यत्र जग्शसोर्लुक् नाम्नो० | तृतीयादिबहुत्वेऽपि रूपद्वयम् । सूत्रम् !
वासु ॥ वा आ आसु । अष्टदशब्दस्य आसु परासु विभक्तिषु वा टेरात्वं भवति । अष्टभिः अष्टाभिः । अष्टभ्यः - अ ष्टाभ्यः । अष्टम्यः-अष्टाभ्यः । अष्टानाम् | अष्टसु-अष्टासु । गौणत्वेऽपि आत्वं नशासोडत्वं नेत्येके । प्रियाष्टा-प्रि 'याष्टाः प्रियाष्टानौ-प्रियाष्टौ प्रियाष्टानः- प्रियाष्टाः । प्रिया