________________
१९१४)
सारस्वते प्रथमवृत्ती स्य । ब्रह्मनः । ब्रह्मना ब्रह्महम्याम् ब्रह्महभिः । ब्रह्मन्ने ब्रह्मभ्याम् ब्रह्मभ्यः। बह्मनः ब्रह्महभ्याम् ब्रह्महभ्यः । ब्रह्मनः ब्रह्मनोः ब्रह्मनाम् । ब्रह्मनि-ब्रह्महणि ब्रह्मनोः ब्रह्महसु । हेब्रह्महन् हेब्रह्महणौ हेब्रह्महणः । पूषा पूषणौ पूषणः। पूषणम् पूषणो पूष्णः पूष्णा पूषभ्याम् पूपभिः । पूष्णे पूषम्याम् पूषभ्यः। पूष्णः पूषभ्याम् पूषभ्यः पूष्णः पूष्णोः पूष्णाम् । पूष्णि-पूषणि । टिलोपो वेति केचित् । पूष्णोः पूषसु । हेपूषन हेपूषणों हेपूषणः । अर्यमा अर्यमणौ अर्यमणः । अर्यमणम् अर्यमणौ अर्यम्णः । अर्यम्णा अर्यमभ्याम् अर्यमाभिः । इत्यादि । हेअर्यमन हेअर्यमणौ हेअर्यमणः । संख्याशब्दाः पञ्चनप्रभृतयो बहुवचनान्तास्त्रिषु सरूपाः । पञ्चन् जस् इति स्थिते । हन्तेरत्पूर्वस्य । हन्वेरकारपूर्वस्यैव सति णत्वनिमिचे णत्वं न तु व्यअनपूर्वस्य अनेन पर्युदासेन धकारनकारयोः संयोगे जाते सवि नोंणो इति नस्य णत्वाभावः । स्वर० । रसे परे नानो तु वेडन्यो । ब्रह्मनि ब्रह्महणि। धौ दंडिवत् । एवं पूषन्, अर्थमन् शब्दौ । तत्र शसादावल्लोपः स्वरे । इत्यल्लोपे कृते नोंणोऽनन्ते । स्वर हसादौ नानोलोपश्शे ष कण्ठ्यम् । पूषा पूषणौ पूषणः । पूषणं पूषणौ पूष्णः । पूण्णा पूषम्यां पूषभिरित्यादि । हो तु वेख्योः । पूष्णि पूर्वाण । एवम्, अर्यमा अर्यमणौ अर्यमणः । अर्यमणं अर्यमणौ अर्यम्णः । अर्यम्णा अर्यमभ्या अर्यमभिः । अम्णि अर्यमणि अर्यमसु इत्यादि । संख्यावाचकाः शब्दाः पञ्चनप्रभृतयो बहुवचनान्ताः त्रिषु लिङ्गेषु सदृशरूपाः। जसि शसि च सूत्रम् । जश्शसो क्॥षकारनकारान्तसंख्यायाः परयो शशसोलुंग्भवति।
जशशसोलुक् । जस् च शसच जासौतयोर्जशशसोः प० द्वि०) स्वर स्रो । लुक् (म० ए०) हसेपः । नामिनो रः । वृत्तिः काव्या । अनेन जस्, शस इत्येतयोर्टक् । प्रत्ययलोपे प्रत्ययलक्षणं भवतीति न्यायात् नोपधापा इनि दीर्घत्वप्राप्तौ निपेधहेतुमाह ।