SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ भ्वादिप्रक्रिया। . २९६ मः। यदागमास्तद्गुणीभूतास्तद्ब्रहणेन गृह्यन्ते इति न्यायादिटोऽपि णबायन्तत्वेन थपि वुक् । बभूविथ बभुवथुः बभूघ । बभूव बभूविव बभूविम । बलिर्बलवान बभूव । बभूवे बभूवाते । बभूविरे । बभूविषे । बभूवाथे। कादेः। कृआदिर्यस्यासौ क्रादिस्तस्मात्कादेः( पं० ए०) णादेः (१० ए०) द्विपदं सूत्रम् । डुकृञ्करणे । सगतौ । दुधारणपोषणयोः। वृश्वरणे द्रुगती। श्रु श्रवणे । टुब्स्तुतौ । इत्येतेभ्यो धातुभ्यः परस्य वस् भत्याहारादेर्णादिगणस्य । वस्पत्याहारः आदौ यस्य स वस्मत्याहारादिस्तस्प वस्मत्याहारादेः थप् व मासे ध्वे हे महे । इति प्रत्ययस्येडागमो न भवति । यथा चकर्थ । ससर्थ । बमर्थ । दु. द्रोथ । शुश्रोथ । तुष्टोथ । इत्यादौ इडागमो न भवति । अन्यस्माद्धातोस्तु इडागमो भवति । यतो निषेधः प्राप्तिपूर्वको भवतीति । एम्यो धातुभ्य इनिषेधेऽन्यस्माद्धातोः इट् भवतीति नियमः । इति भूधातोः णबादिषु स्वरादिव्यतिरिक्तेषु थकारवकारमकारेषु इडागमो भवति । स्वर० बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम । बलिबलिराजा बलवान् बभूव । एवं रामलक्ष्मणौ बलवन्तो बभवतः। पाण्डवा बलवन्तो बभूवुः । त्वं बलवान् बभूविथ । इत्युदाहरणम् । इति लिट्लकारस्य परस्मैपदम् । अथात्मनेपदं लिख्यते । बभूवे । बभूवाते । बभूविरे । बभूविथे। बभूवाथे । एतेषु रूपेषु पूर्वोक्तसूत्रेणैव सिद्धिः॥बमूविध्वे इति जाते सति । सूत्रम्। नामिनोऽचतुर्णी धो ढः। नाम्यन्ताद्धातोरुत्तरस्य तिबादिचतुष्कव्यतिरिक्तस्य लिङो लुङ्लिटोश्च धस्य ढो भवति । अत्र सेटो हलाद्वेति वक्तव्यम् । बभूविध्वे बभूविवे । बभूवे बभूविघहे बभूविवहे । रामो राज्यं बभूवे । नामिनोऽचतुर्णा धो ढः॥ नाम् अस्यास्वीति नामी तस्य नामिनः (पं० ए०) अचतुर्णा (१००) धः (१० ए०) : (प्र० ए०) नामी अन्ने यस्य सः नाम्यन्तः तस्मात् नाम्यन्तात् धातोरुचरस्य विबादिचतुष्कव्यतिरिक्तस्य लि. को लुब्लिटोः धस्य ढकारो भवति । अनेन सूत्रेण धकारस्य ढकारो जातः । अत्र अस्मिन् सूत्रे सेटो हलाद्वेति वक्तव्यम् । अस्यार्थः ॥ इटा सह वर्तमानः सेट् तस्मा-, र सेटः (पं.ए.) हलार वा भवति इति विकल्पेन धस्य ढो भवति । अतो बभू विध्वे । बभूविहे । इति उपद्वयं जातम् । बभूवे । बभूविवहे । बभूविमहे ॥ रामो राज्यं बभूवे ॥ भूधावो लिट्लकारः समाधिमंगमत् ॥ एवं पञ्च लकारा उक्ताः ।। अप षष्ठो लकार प्रारभ्यते ॥ सूत्रम्
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy