________________
विसर्गसंधिक्रिया ॥५॥ (४५) क्वचिदन्यदेव ॥ विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्ण विकारनाशौ ॥ धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः॥ षोडशादौ विकारश्च वर्णनाशः पृषोदरे॥ वर्णविकारनाशाभ्यां धातोरतिशयेन यः॥
योगः स उच्यते प्राज्ञैर्मयूरभ्रमरादिषु ॥ कचिदित्यादिना प्रयुक्तम् यत्सूत्रमिहास्मिन् शाने लौकिकाय प्रयोगाय अन्यव्याकरणप्रसिद्धोदाहरणसाधनायोक्तं तद्वेदे छन्दसि बहुलम् अनिश्चित विभजनया भवेत् कचिद्भवति कचित्र भवति उदाहरणम् । सः +माम् । आदबे लोपश् । अ इ ए । भूमिः +आददे। छान्दसत्वात् कचिन्नामिनोप्यबे विसर्गलोपश् । इ ५ स्वरे । स:+उषाम् | आदबे लोपश् । उ ओ । इत्यादीनामाषप्रयो गाणामदुष्टता न दोष इत्यर्थः । बाहुलकं कतिधेत्यत आह ।
कचिदिति । कचित्पयोगेऽनुक्तस्यापि प्रवृत्तिः अमाप्तस्य असम्भाविनः सूत्रस्य मापणं प्रवृत्तिः। यथा स+इमामित्यत्र 'लोपशि पुनर्न सन्धिः' इति निषिद्धत्वे ऽपि 'मइए' इति सन्धेः माप्तिः । कचित्मयोगान्वरे उक्तस्याप्पण वृत्तिः कथितस्यापि सूत्रस्प निषेधः। यथाभूमिः+आददे इत्यत्र नामिनोरः' इत्यस्य अमाप्तः। कचिद्विभाषा विकल्पः। यथा वेदे देवैः, देवेभिः तथा शषसहरेफेषु छन्दस्यनुस्वारस्य कारोवा वक्तव्यः हंसः, इ.सः। गवेशः, गवीशः । कचिदन्यदेवोक्तम् अन्यदेव भवति । यथा भूमिः आददे अत्र विसर्गलोपरूपं कार्यमन्य देव भवति । एवममुना प्रकारेण विधयाकरणसूत्रस्य विधानं करणं बहुधा बहुसमीक्ष्य दृष्ट्वा बाहुलकं वैदिकमयोगं चतुर्विधं वदन्ति कथयन्ति । बुधा इत्यध्याहारः । वैदिकश्चतुर्धोक्तः । अथ लौकिकमयोगः कतिधा भवतीत्याइ । वर्णागमइति । एको वर्णागमः च पुनः वर्णविपर्ययः पूर्वोच्चारितस्य स्थाने परसवर्णोच्चारणं, परसवर्णस्य स्थाने पूर्ववर्णोच्चारणविपर्ययः । पुनविपरौ । को
देवास. देवाः इत्यपि प्रयोगद्वर्ग 'चिद्विभाषा इत्यस्यौदाहरणम्,