SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ (४४) सारस्वते प्रथमवृत्ती। सैष दाशरथी रामः सैष राजा युधिष्ठिरः ॥ सैष कर्णो महात्यागी सैष भीमो महाबलः॥ सैषादिति। स च एष च सपं तस्मात् सैषात् (पं. ए.) सिरत् । सवर्ण इस (स. ए.) अ इ ए। मध्ये । हो झभाः।चपा अवेजबाः। अत्र समासे कृते 'तदेतदोहसे' इति सम्भवेऽपि सैषाद्धसे' इति यत् सूत्रं कृतं तत् तैः एतैः, सका, एपका, नसः, असः इत्यादौ हसे परे विसर्गलोपश्शाप्तिनिवारणार्थमित्यर्थः । केचित्पुनराहः 'सः' इति पृथक्पदं पंचम्पेकवचनान्तं साङ्केतिकम् । एपात् " पञ्चम्येकवचनान्तम् । हसे सप्तम्यन्तम् । 'स+एपात्' इत्यत्रादवे लोपशिति विसर्गलोपर्श विधाय पश्चात् एऐऐ । नन्वत्र लोपशि कृते पुनः सन्धिः कथं कृतः इति चे तत्राने वक्ष्यति । सैपादिति संहितत्यादिना । तद्, एतत्, उभयत्रापि त्पदादेष्टेरिति टिलोपः । स्तः इत्युभयत्रापि तस्य सः । एसइत्यत्र । किलावः सः स्रो० । सशब्दा० तदेतदोनिष्पन्नाभ्यामित्यर्थः । शेपं कण्ठ्यम् । उदा० । सः+ चरति । एप: हसति । उभयत्रापि विसर्गलोपश् । 'सेपासे' इति ऋजुतया कर्तव्ये सैषादिति यत् सूत्रमध्ये योऽकारकारयोः संहितासन्धिदेशितः स स+ एषशब्दयोः 'सैष दाशरथी रामः' इत्यादि अष्टाक्षरात्मकपादपूरणार्थलोपशि कृतेऽपि यः ' एऐऐ ' सन्धिर्भवति तज्ज्ञापनार्थमित्यर्थः । श्लोकः । सैषः । स:+ एप: । आदवे लोपश् । एऐऐ । एवमपरपदबयेऽपि स+एप दाशरथिः । दशरथस्यापत्यं दाशरथिः दशरथपुत्रो रामो वर्तते । स+एष युधिष्ठिरो राजा । युधि संग्रामे स्थिरः युधिष्ठिरः । किलात्पःसः कृतस्योत पत्वम् । टुभिःषुः । स+एप कर्णः कर्णराजा महात्यागी महादाता वर्तते । स+एप भीमो भीमपाण्डवः महाक्ली अतिवलिष्ठो वर्तते इत्यादि । अर्थः मुगमः । इत्यादौ पादपूरणे सन्ध्पर्थपादपूरणे यः सन्धिः स एव अर्थः प्रयोजनं यस्याः सौ ! पुनदिकप्रयोगविशेषमाह । १ सहिता. क्वचिन्नामिनोऽवे लोपश् । नामिनः परस्य विसर्जनीयस्य लोप भवति कचिदबे परे । भूमि:+आददे भूम्याददे । यदुक्तं लौकिकायेह तहेदे बहुलं भवेत् ॥ . सेमां भूम्याददे सोषामित्यादीनामदुष्टता ॥ क्वचित्पत्तिः क्वचिदप्रवृत्तिः क्वचिदिमाषा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy