________________
६५८
सारस्वते तृतीयवृचौ कसुकानौणबेवत् । कसुश्च कानश्च कसुकानौ (म० द्वि०) ओौभौ गएच एच णबे पबेभ्यां तुल्यौ वर्चेते इति णबेवन (म० ए०)अव्य० धातोरती काले कसुकानौ प्रत्ययौ भवतः तौच गए एवत् भवतः यथा आख्यातपरस्मैपदिनां धा. तूनां परोक्षणपू तथा अत्रापि तेषां परस्मैपदिनां वसुः। यथा चात्मने पदिनां ए आते तथात्र कानः उभयपदिनां उभावपि आख्याते तु गप् ए इत्येतयोः प्रथमपुरुषः ककारो गुणनिषेधार्थः कसोः उकारो नुविधानार्थः णबादित्वाद्विवचनं नतु वृद्धिः उदा० विद्ज्ञाने कसुकानाविति परस्मैपदित्वात् कसुप० वस् णवादित्वाहित्वं नामसंज्ञायां स्यादिविभक्तिः । निविद्वस् म् इति स्थिते उकारानुबंधित्वाद्वितानुमिति नुमा. गमः।न्संमहत इति दीः हसेपः संयोगांतस्येति सलोपः। विविद्वान् विविद्वांसौ विवि. द्वांसः। विविद्वांसं विविद्वांसौ शसादौ स्वरे तु वसोर्वउः किलापः सः स्वर विविदुषः विविदुषा भकारादौ वसांरसे विविद्वद्यामित्यादि विवेद इति विविद्वान् । एवं मिदिर विदारणे मिद् कम द्वित्वं चपानां जबचपाः भस्य बः शेषं पूर्ववत् । बिभेद इति बिभिद्वान् कृसु प० वस् णबादित्वात् द्वित्वं रइति पूर्वकारस्य अकारः कुहोचः चकवत् (म०ए०)वितोनुम् संमहतोदीर्घः हसेपः संयोगानास्यलोपःचवान् चकार इत्यर्थः। चकवांसौ इत्यादि शसादौ स्वरे तु वस्य उत्वे कृते ऋरं स्वर० किला० चकृषः चकषा। इत्यादि आत्मनेपदे कानप्र० आन द्वित्वं र कुहोश्शुः ऋरं०स्वर० पूनों (म० ए०) सो० चक्राणः चक्रे इत्यर्थः देववत् । षड्वविशरणे आदेः ष्णः स्नः आङ्: पूर्वः वसुप० द्वित्वं लोपः णपांकित्येचास्येति पूर्वपदस्य लोपः अकारस्य च णकारः। कादेर्णादेः कृत इति इडागमः स्वर० (म०ए०) नुमादिकं प्राग्वत् । आसेदिवान् आसेदिवासी इत्यादि । शसादौ वसोर्वउः निमित्ताभावे नैमित्तिकस्याप्यभावः इति वचनात् ढिढोलोप: स्वर० किला० आसेदुपः आसेदुषा आसेदिवट्या आसेदिवद्धिरित्यादि। एवमन्येऽप्यूह्याकसुप्रत्यये स् एकस्वर० माइण् आकरापांतानांइट् वक्तव्यः य क्षिवान् पेचिवान् वाशब्दव्यवस्थार्थः विविस्वान् आरिवान् ईयिवान् उपेयिवान् ददिवान् विदहनगमदृशां वा इट् इडभावे गम् धातोर्मकारस्य नकारः । यथा कचिदपदांतेपि पदांततेति मोनोधातोः विविद्वान् विविदिवान् जघन्वान् जनिवान् जगन्वान् जग्मिवान् ददृश्वान् दृदृशिवान् वाशब्दव्यवस्थार्थः। विविस्वान् विविशिवान् । सूत्रम् ।
शतशानौ तिप्तेववक्रियायां । क्रियापदे गम्यमाने । शत्शानौ प्रत्ययौ भवतः । तौच । तिप् ते इति वत्परस्मैपदात्मनेपदयोर्भवतः । पचन्नास्ते । पठस्तिष्ठति । गायनागच्छति ।