________________
कस्वादिप्रक्रिया। शतृश्च शानश्च शतशानौ । (म० द्वि०) ओओओ तिवत् (प्र० ए०) अन्य क्रिया (स०ए०) आम्ड लिन्तायट् सवर्णे० क्रियापदे गम्यमाने पोच्यमाने धातोः शनशानौ प्रत्ययौ भवतः। वौच तिप्तेवत् भवतः। परस्मैपदिनां शतु आत्मने पदिनां च शान उभयपदिनां उभावपि इत्यर्थः । शकारः शित्कार्यार्थ प्रकारश्च नुम् ईविधानार्थः पच् शतम० अतू चतुर्थत्वात् अपकर्चरिस्वर० अदेइति अलोपःस्वर० (म०ए०) बितोनुम् हसेपः संयोगां० पचन् आस्ते । एवं पट व्यक्तायां वाचि । पठन् तिष्ठति नः सक्छते नचा०पठस्तिष्ठति गैशब्दे गैशनुम० अत् अप् कर्तरि ऐआय् स्वर० भदे स्वर० वितोनुम् हसेपः संयोगां० गायन् गच्छति । एवं कुर्वन् कुर्वाणः। सूत्रम्। मुमानेतः। अकारस्याने परे मुमागमो भवति । पचमानः पिबति । यजमानः स्तौति । मन्वानः पिबति । मुमानतः । मुम् (प्र० ए० ) हसेपः आन ( स०ए०) अइए अत (प०ए० स्वर• स्रो० अकारस्य शानसंबंधिनि आने परे मुमागमो भवति । ककारः स्थाननि यमार्थः । उकार उच्चारणार्थः। डुपचापाके पच उभयपदित्वादात्मनेपदित्वात् शानम० आनशिति चतुर्वत् इति अप करिमुमानेति मुमागमः कित्वात्पच अग्रे म् स्वर० सो० पचमानः पानीयं पिबति एवं यजदेवपूजा० यजमानः सन् पूजां कुर्वन् सन् स्तौति । मन् ज्ञाने शानम० तनादेरुप उप प्र० स्वर० उवं स्वर० प्र० ए०) लो. मन्वानः मनुतेइति मन्वानः । आस् उपवेशने आस् शतृशानौ ति इति शान्म० आन् अप् करि अदादे छ । सूत्रम् ।
आसेराने ई । आसीनः ।
आसेरानई। आसि (५० ए०) किति उस्य स्रो० मा (ष० ए० ) सांके० आन् (१० ए०) स्वर० स्रो० ई (म० ए० ) सांके चतुःपदं आसूउपवेशने इ. त्यस्य धातोः परस्य आनपत्ययसंबधिन आकारस्प ईकारो भववि स्वर। आसीनः० सूत्रम् ।
वादीपोःशतुः । अवर्णात्परस्य शतुर्वानुमागमोभवति । ईकारे परे । नुदत् । तुदती । तुईती । स्त्रीतुदती। तुदतीवत्तान्ताः।
वा (म० ए० ) अन्य० अ (पं० ए० ) सिरत् सवर्णे० ईश्वईच इपो तयोः (स०ए०) स्वर० पश्चाचपामबेजबाः शतु (१० ए० ) ऋतोः टिलोपः स्वर० चतुःपदं अवर्णात्परस्य शतुः शत्प्रत्ययस्य वा नुपागमो भवति नपुंसके इमो इतिसूत्रो.