SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ सारस्वते तृतीयवृचौ त्पने ईकारेपरे तथा वितइति सूत्रोत्पने ईपि परे। तुव्यथने तुद् शतृम० अत् तुदादरः स्वर० अदे स्वर० तुदत् नपुंसकात् स्यमोलक् द्विवचने तुदत् अ इति स्थित ईमौ औस्थाने ई। वादीपोःशतुरिति एकत्र नुमागमः मिदंत्यात्स्वरात्परोवक्तव्यः नश्वा० स्वर० तुदंती पक्षे तुदती वा कुले तुदति । पुनरपि तुदत् तुदती तुदंवी तुदति । स्त्रीलिंगे तुदत् ऋकारानुबंधत्वात् वितइतीप् वादीपोः शतुरितिएकत्र नुमागमः । तुदंती तुदती वा स्त्री वर्तते तुदंत्यो तुदत्यौ तुदत्यः तुदत्यः । एवं पक्षद्वयेऽपि नदीशब्दवत् । सूत्रम् । * अप्पयोरानित्यं । अप्रत्ययायप्रत्ययसंबन्धिनोऽकारात्परस्य शतुर्नित्यं नुमागमो भवति । पठन्ती । दीव्यन्ती दृश्यते । द्विरुक्तानां जक्षादीनां च शतुर्नुम्प्रतिषेधो वक्तव्यः । दद तः । दधतः। जंक्षतः। जाग्रतः । दरिद्रा दुर्गतौ । दार' द्रतः । चकासतः । अनुशासत् । । अप्ययोन्नित्यम् । अपच यश्च अपौ तयोः (प० द्वि० ) पोसि. ए अय् स्वर० स्रो० अ (पं०ए०) सिरत् सवर्णे० पश्चान्नामिनो र स्वर नित्यं (म.ए.) श्रव्य प्रमेनमावा स्वर० अपकर्तरि इति अप्प्रत्ययः दिवादेर्यः इति यप्र० । एतयोः संबंधिन अकारात्परस्य शतृप्रत्ययस्य नित्यं नुमागमो भवति नतु विकल्पेन ईकारे इपिच परे । मकारःस्थानविध्यर्थः । भू शनुम० अत् अपकर्तरि गुणः ओभव स्वर० अदे०स्वर० वित इति ईप् प०अप्पयोरान्नित्यं नुमागमः नश्चापदांत भवंती एवं पचंती पठंती दिन दिवादेर्यः शतृ य्वोर्विहसे दीर्घः अदे स्वर० अप्ययोरानित्यं इति नुमागमः दिव्यंती दृश्यते । एवं श्लिष् आलिंगने श्लिष्यंती । द्विरुक्तानां धातूनां विशेषमाह । द्विरुक्तानां ह्वादीनां जक्षमक्षहसनयोः जक्षजाग्रदरिद्राचकासशास इत्यादीनां च संबंधिनः शतप्रत्ययस्य विनोनुमिति प्राप्तौ यो नुम् वस्य निपेधो वक्तव्यः नुमागमो न भवतीत्यर्थः । उदाहरणं दा शतृ अत् अपकरितादेश्चेिति अप लुद्वित्वंच हस्वः दादेरिति आलोपः स्वर० द्विरुक्तात् नुम् निषेधः (प्र० ए०) हसेपः ददत् ददतौ ददतः इत्यादि स्त्रीलिंगे ददती ददत्यौ ददत्यः नपुंसके ददत् ददवी ददंति द्विरुक्तानां नपुंसके शौ परे वानुम् तेन ददति ददति इति रूपद्वयम् । दधत् दधतौ दधतः एवं विश्नत् डुभृञ् शतृप० अत् अपकर्तरि हाद्विश्च झपानां जबचपाः भूनांलुकि ऋरं स्वर० निभीभये भी अत् अप् हादेद्विश्च झपानां. हस्वः यवौवा अनेकस्वरस्येदि यकारः विभ्यत् एवं जबत् विदधत् इत्यादयो अन्येपि ह्वादितुल्या यङ्लगंताश्च ज्ञातव्याः जक्षधातुः मक्षहसनयोः जक्ष शमृम० अपकर्तरि अदा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy