________________
शीलार्थप्रक्रिया।
५६१ देर्लुक् स्वर० (म० ए०) जक्षादित्वान्नुनिषेधः हसेसः जक्षत् जक्षतौ जक्षतः । जाय निद्राक्षये जाय अत्' अपकर्तरि अदादेर्लुक् ऋरं स्वर० (म०ए०) हसेपः जाअत् जाग्रतौ जाग्रतः। दरिद्रा दुर्गतौ दरिद्रा अत् अप् अदादेर्लुक् दरिद्रादेरिदालोपश्वेत्याकारलोपः। स्वर० हसेपः दरिद्रत चकास दीप्तौचकास् शनुम० अप् अदादे०स्वर० चकासत्। शास्अनुशिष्टौ शास अनुपूर्वः शत्तु अनुशासत् एषु द्विरुक्तानां जक्षादीनामिति नुनिषेधः इत्यादि जक्षादयः।आनप्रत्यये विनाणः विदधानः इत्यादि सूत्रम् ।
विदेवी वसुः। विदेर्धातोः शतृविषये वा वसुप्रत्ययो भवति । विद्वान् । विदन् । अत्रभवत्तत्रभवच्छन्दौ पूजार्थे निपात्यते । अत्रभवन्तो भट्टमिश्राः । तत्रभवद्भिर्भगवत्पादैर्भणितं । विदेर्वा वसुः । विदि (१० ए०) डितिकस्य स्त्रो० वा ( म० ए०) अव्य० वस (म० ए०) स्रो० सिद्धं विद्ज्ञाने इत्यस्य धातोः शतृविषये शतप्रत्ययार्थे वा विकल्पेन वसुमत्ययो भवति उदा०विद् एकत्र वसुमत्ययः विद्वस् हसांतपुल्लिंगवत् । बितोसंमहतोदीर्घः संयोगांतस्यलोपः विद्वान् विद्वांसौ इत्यादि द्वितीयेतु शतप्रत्यये कृते भवतशब्दवत् मक्रिया । विदन् विदंतौ इत्यादि । अर्ह पूजायां शतृप्रत्ययः अत्अप् अदे स्वर० (म० ए०) व्रतोनुम् संयोगांतस्यलोपः हसेपः अर्हतीत्यर्हन् अत्रभवत् तत्रभवत्' इत्येतो द्रौशब्दौ उकारानुबंधौ पुजार्थे पूज्यत्ववाचकत्वे निपात्येते । अनुमत्ययविनापीत्यर्थः। पूज्ये तत्रभवांश्चात्रभवांश्च भगवानपीत्यभिधानवितामणिवचनात् (भ० ए०) उकारानुबंधत्वात् नुम् अत्वसोः साविति नभवति अत्रभवत् स्यादिः विवोनुम् अत्वसो सौ अत्रभवान् अत्रभवंती अत्रभवंतः इत्यादि । अत्रभवतः पूज्याः । एवं वत्रभवान् तत्रभवंती तत्रभवंतः भट्टमिश्राः एते । तत्रभवद्भिः पूज्यैर्भगवत्पादैर्युमाभिर्मणिवं कथितं शतप्रत्ययरहितावैतौ निपात्यौ । सूत्रम् ।
शीले तुन् । धातोस्तृन्प्रत्ययो भवति शीले स्वभावेऽर्थे । करणशीलः कर्ता । हेा । इति ।
शीले तृव । शील (स० ए०) अइए हन् (म० ए० ) हसेपः शीले स्वभावेऽथै धातोः तन्प्रत्ययो भवति नकारप्रत्ययभेदज्ञापनार्थः कृ तृन्म गुणः जलतुं० (म० ए०) स्तुरार सेरा डिवाहिलोपः स्वर० करणशीलः कर्चा । एवं हरणशीलो हर्चा । भरणशीलो भर्ता । इति कस्वादिपक्रिया।।
अथ शीलार्थप्रक्रिया । इष्णुस्नुकः । धातोः शीले स्वभावेऽर्थे इष्णु नु कु इत्येते प्रत्यया भवन्ति । कञ् अलंपूर्वः।