________________
१५७
कस्वादिपक्रिया। एतौ.द्वौं धातू अनुदाचौ अनिटी कथिती, तथापि तयोरिडागमो भवति । वस् निवासे तम संमसा० वसिवयोरितीडागमः घसादेषः अवात्सीदिति उषितः । एवं क्षुध् तु. भुक्षायो क्षुधितः । निण्वाशये आदेः ष्णः स्नः स्वप् क्तम० संमसा० सुमः ।
त्राणाद्या निपात्यते । त्राणः । त्रातः । हीणः । हीतः । निर्वाणः । निर्वातः । प्राणः प्रातः । परिवृढः । जन
र्जा । जातः। 'त्राणायाः शब्दाः अतीते काले अर्थविशेषे सिद्धा एव वा निपात्यंते त्रै रक्षणे इत्यस्प त्राणः त्रातः इति रूपद्वयं। तम० संध्यक्षराणामा त्रात्वपक्षे कमत्ययेन सहैव त्राण इति निपात्यते । एवं होलन्जायामित्यस्य हीणः हीतः। वा धातुः गतिगंधनयोः निपूर्वः निर्वाणः नितिः । एवं प्राणः धातः वित्तः विनः उत्तः उन्नः नुतः नुन्नः।
'संपर्युपेभ्यः करोते—षणे 'सुट् । संस्कृतः । परिष्कृतः। ..'उपस्कृतः।
संपर्युपेभ्य इति । सम्, परि, उप् इत्येतेभ्य उपसर्गेभ्यः परस्य करोते तो भूषणे अलंकरणेऽर्थे सुडागमो भवति टित्वादादौ उकार उच्चारणार्थः कृतः क्रमेण संपरि उपू पूर्वः तपः सर्वत्र धुडागमः स्वर० संस्कृतः परिष्कृतः, उपस्कृतः अलं. कृत इत्यर्थः । जनेर्जा जनी प्रादुर्भावे इत्यस्य जा आदेशः कम० जातः । एवं खन् खन् इत्यस्य खा आदेशः । खातः । ।, पचो का पक्का।। • पचोकः। पर्दावोरवीवेऽर्थे व प्रत्ययो भवति क्तमत्ययार्थे यद्वा क्तमत्ययस्यैव व इत्यादेशो भवति । चोः कुः । पक्कः । • शुषेः कः। शुष्कः। ''शुषेकः । शुशोके इत्यस्य कम० शुष्कः ।
स्फायः स्फी । स्फीतः।
स्फायः स्फी। स्फायेतो कपत्यये परे स्फी इत्यादेशो भवति । स्फापी वृद्धौ स्फाय कप्र० स्फी आदेशः स्फीतः। क्षये संध्याक्षराणामा० क्षायतेमप्र० क्षामः। इति। कसुकानौ णबेवव । धातोः कसुकानौ प्रत्ययौ भवतः अतीते काले । तौ च ण ए इति वद्भवतः । णवादिवब्रावो नः । बिभिद्वान् । चकवान । चक्राणः ।