________________
५५६
सारस्वते' तृतीयवृत्ती
तत् परीतं । परीवृत्तं । दधाते र्हिर्निष्ठायां वाच्यः । धीय
·
'ते स्मांसौ हितः । दधांति स्मासौ हितवान् । जहातेश्व 'किति' ।' जहातेर्धातोः किति प्रत्यये परे हिरादेशः स्यात् । तेन पूर्व हित्वा हीयते स्मासौ हितः । अहासीदिति हितवान् । यजां यवराणां संप्रसारणं । छशेषराजादेः षः । ईष्ट । दुवपू. बीजंतंतुसंताने । उप्तं बीजं । वहू प्रापणे । संप्रसारणं । होटः । दत्वं । तथोर्धः । टुत्वं । ढि ढो लो। प: । ऊढोऽनडुहा पंगुः । व्येञ् संवरणे । संवीतः । व्हेस् ! आव्हाने । आहूतः । वंद व्यक्तायां वांचि । उदितः । उक्तः ।
"
1
*
$
•
स्त्रर०' | ( पं० ए०) ङतिरत् सवर्णे ० त ( प्र० ए० ) खो० वा (प्र० ए०) अव्य० सस्वरात् उपसर्गात्परस्य दाधातोः तु इत्यादेशो वा भवति पक्षे वा दत्त इत्यादेशो भवति तकारादौ किर्ति परे । दा मपूर्वः एकत्र तू एकत्र देत् क्तप्र० । पतं प्रदत्तं । एवं भवपूर्वः अवचं अवदत्तं चेति रूपद्वयं । प्रादापि इति प्रचं प्रदत्तं । एवं उपात्तं उपादन्तं । यज् देवपूजासंगति० यजूं कम० त । यजां यवराणामिति संप्रसारणं । पंकारस्य इकारः छशवराजादेरिति षत्वं । "टुभिः टुः । इष्टं क्तवतुप्रत्यये इष्टवान् । दुर्वधातुः 'बीजसंताने अन्नादिवपने इत्यर्थः । टुकारः द्वितोथुरिति कार्यार्थः । पू' कम यजामिति वस्प उः । स्वर० (म०ए०) अतो अम् उप्तं बीजं अवापि इत्यर्थः । वह प्रापणे । वह कम० यजामिति वस्य उः । होटः तथोर्द्धः ष्टुभिः ष्टुः ढिढो लोपो दीश्व दलोपः, उकारस्य उकारः (प्र० ए०) स्री ऊढः अनडुद्दा वृषभेण पंगुः खंजः पुमान् ऊढः । व्येञ संवरणे । व्ये संपूर्वः कम ० कित्त्वात् यजामिति संप्रसारणं • सस्वरस्य संप्रसारणं दीर्घे च दीर्घं इति व्ये इत्यस्य वी। संवीतः । व्हेञ आव्हाने आङ्पूर्वः ।
०
प्र ० ' संप्रसार ० व्हे इत्यस्य हू (प्र० ए०) स्रो० आहूतः एवं आहूतवान् । आहूयते स्म इत्याहूतः ] आजुहाव इत्याहूतवान् । वद व्यक्तायां वाचि । वद क्तम ० कृत इतीडागमः । कित्त्वात् संप्रसारणं वस्य उः (म०ए०) अतोअम् उदितं । वच तम० संप्रसारणं चोः कुः स्वरः उक्तः । वसिधोरिट् । वसिधोर्द्वयोर्धात्वोरिडागमो भवति के त व्रतौ च । उषितः । क्षुधितः । सुप्तः ॥ वसिधो०] । ( प० द्वि० ) इट् ( प्र० ए० ) यद्यपि धातुपाठे वसिधौ
/ #
1..