________________
कस्वादिप्रक्रिया |
५५५
कारो भवति । उदा०कृ विक्षेपे विकरणे हिंसायां वा तम०त ऋत र इति सूत्रेण तस्पनः विपूर्वः य्वोविंदसे इति दीर्घः राथपोद्विः जलतुंबि० विकीर्ण (म० ए०) अतोअम् नृषुधातुनृष्धातुश्च वयोहानौ वार्द्धक्ये । षकारौ षित्कार्याथौ । ज कम० ऋतइर् रकारांतत्वात् रः इति सूत्रेण तस्य नः खोर्विहसे पुनणो० राद्यपोद्रिः जल० जीर्ण शरीरं एवं झुष झीर्णं । ककवेतू ० / तक्तवतू (प्र० द्वि० ) निष्ठा (प्र०ए०) क्तचवतू निष्ठा संज्ञकौ स्तः । सूत्रम् ।
ल्वाद्येोदितः । ल्वादेरोदितश्व धातोस्तो नो भवति । लूनः । क्षि क्षये । क्षीणः । ग्लानः । म्लानः । हीनः ।
1
ल्वायोदितः । ल ओदित् । लू आदियस्य स ल्वादिः आकार इत् यस्य सः । ओदित् । ल्वादिश्च भदितश्च त्वाद्योदित तस्मात् ( पं० ए० ) स्वर० स्त्रो० खादयो धातुपाठोक्ताः भोदितश्च ओहाक्पागे ओहाङ् गतौ भोप्यायी वृद्धौ इत्यादयस्तेभ्यः परस्य कितस्तकारस्य नकारो भवति । उदा० लूञ् छेदने लू क्तक्तवतू त ल्वाद्योदितइति तस्य नः (प्र० ए० ) स्रो० लूनः । क्षिक्षये क्षि कम० शमां दीर्घः । केचित्तु प्रच्छादे दीर्घता च त्वाद्यो० इति तस्य नः । षु० क्षीणः। ग्लै हर्षक्षये ग्लै तम० संध्यक्षराणामा इत्यस्य ग्ला ल्वाद्यो० इति तस्य नः (म० ए० ) ग्लानः । एवं लै गात्रविनामे म्लानः | भोहाकू त्यागे हा कंप० स्थामी खाद्यो इति तस्य नः । हीनः । ओप्यायी धातुर्बुद्धौ प्यायू कम० । प्यायःपी । प्यायी इत्यस्य धातोः पी इत्यादेशो भवतीति प्या स्थाने पी । ल्वाद्यो० इति तस्य नः । पीनः एवं दीनः लीनः उहीनः मीनः दूनः मनः । सूत्रम् ।
'दोदत्ति | दा इत्यस्य दद्भवति किति तकि परे । दत्तः दत्तवान् ।
दोदत्ति | दो ( ष० ए० ) आतो धातोरित्यालोपः स्वर०. त्रो० दत् ( म० ए० ) इसेपः त् (स० ए० ) स्वर० दादाने इत्यस्य धातोस्तकारादौ किति परे दत् आदेशो भवति दा त दत् आदेशः स्वर० स्रो० दत्तः । क्तवतुमत्ययो दत्तवान्
भवच्छब्दवत् । सूत्रम् ।
स्वरात्तो वा । स्वरादुत्तरस्य दाइत्यस्य तो वा भवति किति परे । प्रतः । प्रदत्तः । अवतं । अवदत्तं नाम्यन्तोपसर्गस्य दीर्घो भवति । ददातेस्तो वाच्यः । नितरां दीयते स्म तत् नीतं, नीदत्तम् । पर्यासमन्ताद्भावेन दीयते स्म