________________
भ्वादिप्रक्रिया |
३०५
पूर्वस्य हसादिः शेषः ॥ पूर्वस्य (ष. ए. ) हसयोर्हसानां वा संयुक्तानामुतासयुक्तानामादिः (म. ए. ) हसादिः शेषः । अथवा हस इति पृथकूपदं सांकेतिकं प्रथमैकवचनान्तम् । द्विर्वचने कृते सति पूर्वरूपस्य संयोगे सति आदिमो हसः शिष्यते रक्ष्यतेऽन्यो द्वितीयो लप्यते । अनेन यकारतकारयोर्लोपःकार्यः । तदा च्युच्युत् णपू । इति जाते । गुणः । उपधाया लघोः । स्वरहीनं० ।
कारः । पकारः । चुच्योत । चुच्युततुः । चुच्युतः । चुच्योतिथ । चुच्युतथुः । चुच्युत । चुच्योत । चुच्युतिव । चुच्युतिम | लिङ् । च्युत्यात् । च्युत्यास्तां । च्यु - त्यासुः । लुट् । च्योतिता । ज्योतितारौ । ध्योतितारः । लृट् । च्योतिष्यति । क्योतिष्यतः । च्योतिष्यन्ति । लृङ् अध्योतिष्यत् | अच्योतिष्यताम् । अच्योतिव्यन् । लुहू | अच्योतीत् । अध्योतिष्टाम् | अच्योतिषुः । अस्य धातोर्लङ्लकारे सेरपवादो प्रत्ययो विकल्पेन भवति । तद्विधायकं सूत्रम् ।
1
I
इरितोवा । इरितो धातोर्वा ङः प्रत्ययो भवति दिवादिपरः परस्मैपदे । सेरपवादः । ङकारो गुणप्रतिषेधार्थः । अच्युतत् अच्युतताम् अच्युतन् । अच्युतः अच्युततम् अच्युतत । अच्युतम् अच्युताव अच्युताम । श्वघुतिर् क्षरणे । श्योतति, श्योतेत्, श्योतनु, अयोतत् । द्वित्वम् ।
इरितो वा । इर् इत् यस्य स इरित् तस्मात् इरितः ( पं. ए . ) द्विपदं - सूत्रम् । च्युतिर् । रुधिर् । भिदिर् । छिदिर् । दृशिर् । रुदिर् । स्कन्दिर् । इत्यादेरिरनुबन्धात् धातोर्भूतेऽर्थे दिबादौ परे वा उप्रत्ययो भवति । ङकारो गुणप्रतिषेधार्थः । ङप्रत्ययोऽयं परस्मैपदे भवेन्मूल उक्तत्वात् । यस्मिन्पक्षे उन्प्रत्ययस्तस्मिन्पक्षे सेरभावः । अनेन स्प्रत्ययः । दिबादावट् । स्वरहीनं० | अच्युतत् । अच्युतताम् । अच्युतन् । भ च्युतः अच्युततं अच्युतत | अच्युतं अच्युतात्र अच्युताम । समाप्तोऽयंधातुः । पुतिर् क्षरणे । पूर्ववत् तिबादयो भवन्ति । लट् । श्रपोवति । श्रयोततः । श्योतन्ति । लिङ् । श्योवेत् । श्योतेतां । पोतेयुः । लोट् । श्रयोततु-श्योततात् । श्योतवां । श्योतन्तु । लङ् । अश्योतत् । अयोतताम् | अश्योतन् । लिट् । द्विश्च । *युत् युत् बिति स्थिते ।
शसात् खपाः । द्विर्वचने कृते यत्पूर्वरूपं तस्य शसादुत्तराः खपाः शिष्यन्ते न शसाः । इति चकारशेषः । चुश्वयोत चुश्रयुततुः चुयुतुः । श्रयुत्यात् श्योतिता व्योतिष्यति अ
३९