________________
(१७८)
सारस्वते प्रथमवृत्तौ । ' न। पर्णध्वत् उखात्रत् ॥ अप्ययोरान्नित्यम् । अनेन नु
मागमः । ऋ पचन्ती पठन्ती दीव्यन्ती । वा दीपोःशतः। अवर्णात्परस्य शतुर्वा नुमागमो भवति ईकारे ईपि च परे। नुदती, नुदन्ती।
व्रितः। च ट्च उश्च ऋश्चष्ट्रवृस्ते इतोयस्य स नित् तस्मात् एत्रितः । (पं. ए.) अम मध्ये उर्व कर स्वर० स्रो० इत् इति पदं षकारादिषु प्रत्येक योज्य। तेन षकारानुबन्धाः षाकपत्ययान्तादयः । टकारानुबन्धाः प्रत्ययान्तादयः। उकारा नुबन्धा मत्वन्तादयः। अकारानुबन्धाः शतृप्रत्ययान्तादयस्तत ऐतेभ्यः स्त्रियामीप प्रत्ययो भवति । षानुबन्धमाह वनिवारणे वर । षाकोकणः इति षाकमत्ययः षकारस्येत्संज्ञवाल्लोपः। आकः स्वर० पकारानुबन्यत्वात् वितः अनेन ईप मत्ययः। यस्य लोपः। स्वर० (म. ए.) हसेपः॥ गनुबन्धो यथा चरगतिभक्षणयोः। चर् कुरुपूर्णः । कुरुषु देशेषु चरतीति कुरुचरी अटाविति टप्रत्ययः शेषं प्राग्वत् । कारानुबन्धा यथा हु पचष् पाके पच, पठ व्यक्तायां वाचि पठ, शतृशानाविवि शतृ प्रत्ययः । ऋकार इत् अत् अप कचरीति अप् प्रत्ययः। अस्वर० अदे इत्यमत्ययाकारस्य लोपः ।स्वर ऋकारानुबन्धत्वात् ईम्प्रत्ययः अप्ययोरानित्यमितिनुमागमः नश्चापदान्ते झसे स्वर० शेषं प्राग्वत् । वित इति केवलधातोर्न भवति तेन त्रपूष लज्जायाम् त्रपा,समूष क्षमायाम् । घेट्पाने इत्यस्य तु भवति स्तनन्वयी। शेषं मुगमम् । सूत्रम् ।
नदादेः। नदादेर्गणास्त्रियामीप्प्रत्ययो भवति । नदी, गौरी, गौतमी। नदादिराकतिगणः। तेन चतुर्थी, पञ्चमी, द्वादशी, पौर्णमासी इत्यादि। ईप्यनडहो वाम् वक्तव्यः। अनड्डाही-अनडुही। हायनादयसि च । द्विहायनी चतुर्हायनी।पुरुषादा परिमाणे । द्विपुरुषी-द्विपुरुषा वा परिखा।
नदादेरिति। नद आदिर्यस्य स नदादिस्तस्मात् (पं. ए. रिति इति इ. कारस्य एकारः हस्येत्यकारलोपः स्रो० नदादियोऽसौ गणस्तस्मात् स्त्रीलिङ्गे ईमत्ययो भवति नद, गौर, गौतम, देव, अनेन ईप्प्रत्यये यस्य लोपः स्वर० (म. ए.) हसेपः० नदादिराकृतिगणो द्रष्टव्यः । यथा नर्चकी, वैषी, पौषी,मत्सी, ईबित्यादि अनही अनहाही, मातामही, पितामही, सूरी, अगस्ती, त्रिदशी । शेष सुगमम् सूत्रम् ।