________________
भावकर्मप्रक्रिया। त्वात् । ग्रहीता । ग्राहिण्यते । ग्रहीष्यते । दिबादावद् । अग्राहिण्यत । अग्रहीष्यत । इत्यादीनि । लुलकारे । इण् । वृद्धिः । तनोलोपः । अग्राहि । अग्राहिषातां । अग्रहीषातां । अग्राहिषत । अग्रहीषत । इत्यादीनि भवंति । शिर् प्रक्षणे । यक् चतुषु । अनेन यक् । दृश्यते । हश्यते। दृश्यते । इत्यादीनि । दृश्येत । श्यतां । अदृश्यत । इत्यादीनि । लिट्लकारे । द्विश्च । रः । ददृशे । ददृशाते । ददृशिरे । स्वरांवानां अनेन इट् । इटो णित्त्वम्। णित्त्वाद् वृद्धेरपातत्वाद् गुणः। दशिषीष्ट । इडभावपक्षे । छशष अनेन षत्वम् । षढोः कः से । षत्वम् । कषसंयोगे । सिस्योः । अनेन गुणनिषेधः । क्षीष्ट । अन्यानि सुगमानि । दर्शिता । इडभावे षत्वम् । गुणः रारोझसे । द्रष्टा । दशिष्यते । द्रक्ष्यते । दिबादावत् । अदर्शिष्यत । अद्रक्ष्यत । इत्यादीनि रूपाणि भवंति । लुङ्लकारे इण् । गुणः । तनोलोपः । अदशि । अदर्शिषातां । इडभावपक्षे 'सिस्योः' अनेन गुणनिषेधः । षत्वम् । अदृक्षातां । अदशिषत । अदक्षत । इत्यादीनि भवंति । डुपचा पाके । यक् चतुर्वा । अनेन यक् । पच्यते । पच्येत । पच्यतां । दिवादावट् । अपच्यत । इत्यादीनि रूपाणि भवंति, तानि सुगमानीवि । लिट्लकारे । द्विश्च । पूर्वस्य । 'लोपः पां' अनेनैत्वपूर्वलोपो भवतः । पेचे । पेचाते । पेचिरे । इत्यादीनि । चोः कुः । षत्वम् । कषसंयोगेशः । पक्षीष्ट । चोः कुः । पका । पक्कारो । पक्तारः । पक्ष्यते । अपक्ष्यत । लुङ्लकारे । इण् । अत उपधायाः। अनेन वृद्धिः। तनोलोपः । अपाचि । अपक्षातां । अपक्षत । इत्यादीनि रूपाणि भवंति । तनु विस्तारे । यक् चतुर्छ । अनेन यक् । सूत्रम् ।
तनोते? वा । तनोते कारस्य वा आकारो भवति यकि परे । तायते, तन्यते, तेने, अतानि अतानिषाता-अतनिपाताम् । भजो आमईने । नो लोपः । भज्यते । अकित्वात् बभज्जे, भङ्क्षीष्ट, भङ्गा, भक्ष्यते ।
तनौतेनोंवा । तनोतेः (प. ए.) नः (ष. ए.) वा (म. ए. ) अव्ययम् । तनोतेर्धातोर्नकारस्य वा आकारो भवति यक्प्रत्यये परे सति । सवर्णे । तायते । तायेत । तायताम् । अतायत । आत्वाभावपक्षे । तन्यते । तन्येत तन्पवां। अतन्यत । इत्पादीनि रूपाणि भवंति । लिट्लकारे । द्विश्च । पूर्वस्य । लोपः पचा । अनेनैत्वपूर्वलोपौ भवतः । तेने । तेनाते । तेनिरे । इत्यादीनि । स्वरांतानां । अस्य सूत्रस्य व्याख्यानात् । इटावाणिस् । तानिता। अत उपधायाः अनेन वृद्धिः। णिवाभावपक्षे । तनिता । तानिष्यते । तनिष्यते । दिबादावट् । अतानिण्यत । अत. निष्यत । इत्यादीनि रूपाणि भवंति । लुङ्लकारे । इश् । वृद्धिः । तनो लोपः । दि.