________________
५१८
सारस्ववे द्वितीयवृत्ती बादावट् । अतानि । अतानिषातां । अतनिषातां । अतानिषत । अतनिषत । इत्यादीनि रूपाणि भवंति । भंजो आमईने । यक् चतुषु । अनेन यक् । नोलोपः । अनेन नकारस्य लोपः । भज्यते । भज्येत । भज्यतां । दिबादावट् । अभज्यत । लिला कारे । अकित्त्वात नकारस्य लोपो न भवति । द्वित्वादिकं कार्य । झपानां । पूर्वस्य । बमंजे । बभजाते । बमंजिरे । इत्यादीनि । भंज्तीष्ट । इति स्थिते । चोः कुः। खसे० । षत्वम् । कषसंयोगे क्षः। भक्षीष्ट । चोः कुः । खसे । मंका । भक्ष्यते। दिबादावट् । अभक्ष्यत । लुङ्लकारे । इण्तन्य० अनेन इण् । सूत्रम् ।
भओरिणि वा नलोपो वाच्यः । अमजि-अभाजि । शम उपशमे । शम्यते मुनिना । धातोः प्रेरणे । मितां हस्वः ।
ः। शम्यते मोहो हरिणा । शमयांचक्रे । भंजे। भजेर्धातोरिणि वा नकारस्य लोपो वाच्यः। अनेन वा नकारस्य लोपः अत उपधायाः। तनोलोपः । अभाजि । नकारलोपाभावपक्षे । अभंजि । अमक्षावां । अभक्षत । इत्यादीनि । शम उपशमे । धातोः प्रेरणे । अनेन भिः । अव उपधायाः । भनेनवृद्धिः । मिताहस्वः । अनेनहस्वः । यक्चतुषु । अनेनयक् । प्रेः । अनेन निलोपः । शम्यते मोहो हरिणा । शम्येत । शम्यतां । दिबादावट । अशम्यत । कासादि० । अनेनाम् । अन्यत्साधनं पूर्ववत् । शमांचक्रे । सूत्रम् ।
च्यन्तानां मितामिणि णिदिटि च वा वृद्धिांच्या णिदिटि जिलोपश्च । अशमि अशामि अशामिषाता-अशमिषाताम् । णिदिडभावपक्षे अशमयिषाताम् । गुणोतिसंयोगायोः। अर्यते, स्मर्यते । यत्कर्म गुणसंयोगात्कर्तृत्वेन विवक्ष्यते स कर्मकर्ता । तदुक्तम् । क्रियमाणं तु यत्कर्म स्वयमेव प्रसिद्धयति ॥
सुकरैः स्वैर्गुणैर्यस्मात्कर्मकर्तेति तद्विदुः॥ तत्राप्येतदेवोदाहरणम् ।
ज्यंतानां मितांधातूनां । इणि णिद्वदिटिच वा वृद्धिर्वाच्या। णिदिटि भेलों. पोवाच्यः । अनेन मेलोपः । वावृद्धिः । शामिषीष्ट । वृद्धव्यभावपक्षे । शमिपीष्ट ! शा. मिता । शमिता । शामिष्यते । शमिष्यते । अशामिण्यत । अशमिष्यत । लङ्लकारे । इण्तन्य. अनेन इण् । भेलेपः । वावृद्धिः । अशामि। अशमि । अशामिपातां । अ