SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ५१६ सारस्वते द्वितीयवृत्ती इडभावपक्षे । अस्तीयानां । इत्यादीनि । हन् हिंसागत्योः । य । हन्यते । इन्येन। हन्यतां । अहन्यत । लिट्लकारे । द्वित्वम् । कुहाश्रुः । गर्मा स्वरे । हनी में । जन्न। जन्माते । जनिरे । इत्यादीनि । स्वरांतानां । इनाने । घानिपीष्ट । इडमावपक्ष । नश्चा० । हंसीट । सूत्रम् । हन्तेः स्याशीर्यादाद्योवधादेशो वक्तव्य जाति वा । वधिपीष्ट, धानिता हन्ता, धानिष्यते-हनिष्यते, अवानिप्यनअहनिष्यत, अधानि अघानिपाताम् । हतेः । तेधानोः स्याशीयांदाद्योधदिशो वक्तव्यः । आत्मनेपदे वा भवति । जनिभ्योः । अनेन वृद्धिनिषेधः । वधिपष्ट । घानिता । नयाा इंता । धानिध्यते । हनृतः । हनिप्यते । अघानियत । अहनिष्यत । हुलकारे । इण् । इनां । अन उपधायाः । अघानि । अत्र हनो घन् । अनेन पदादयां न भवति । नत्र मूत्रे इणिनिपेषः । अघानिपातां । सूत्रम् । हन आत्मनेपदे मिः किडाच्यः । लोपस्त्वनुदात्तननाम् । अहसातां अघानिपत-अहसत । अवधि अवधिपाताम् । ग्रहां विति च । गृह्यते, जगृहे, ग्राहिणीष्ट । ईटो ग्रहाम् । ग्रहीपीष्ट, ग्राहिता-ग्रहीता ग्राहिप्यते ग्रहीप्यते, अग्राहिप्यत, अग्राहि अग्राहिपाता अग्रहीपाताम् । दृश्यते, द शे, दर्शिपीष्ट-भीष्ट, दर्शिता-द्रष्टा, दर्शिष्यते द्रक्ष्यते, अदर्शि अदर्शिपातां-अक्षाताम् । डुपचा पाके । पच्यते, पेचे, पक्षीष्ट, पत्ता, पक्ष्यते,अपक्ष्यत,अपाचि अपनाताम् । हनः । हनोधातोरात्मनेपदे सिः मत्ययः किवाच्यः। लोपः अननकारलापः। अहसाता । अयानिपत । अहसत । इत्यादीनि । हनः । अनेन वा वधादशः वृद्विनिपेयः । अवधि अवधियानां । अवधिषन | अवषिष्टाः । इत्यादीनि रूपाणि पनि । अह उपादाने । यक् चतुएँ । अनेन यक्प्रत्ययः । ग्रहांकिनि च अन्न मंप्रमारणम् । गृध्यने । गृहीन । गृहना । दिवादाव। अगृधन । लिलकारे । मंघमारणम । तनी द्वित्वम् । : । कुहांशुः । नरहे । जग्रहाने । नगृहिरे । इत्यादीनि । म्बरांनानां । अनेन इट । इटो णित्त्वम् । अत उपधायाः अनेन वृद्धिः । ग्राहिपीष्ट । इटोग्रदा । अनेन इट इकारो भवति । ग्राहीपीष्ट । ग्राहिता । अत्र दीघा न भवनि । अनिष्ट
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy