SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया। परे । दायिषीष्ट-दासीष्ट, दायिता दाता, दायिष्यते-दास्यते। अदायि अदायिषाताम् । दाधास्थामित्वम् । अदिषाताम्। धीयते, अधायि, अधायिषाताम् । अधिषाताम् । स्थीयते, अस्थायि । स्तूयते, तुष्टुवे, अस्ताविं अस्ताविषाताम्-अस्तोषाताम् हरिहरौ भक्तेन । हन्यते । हनो ने । जम्ने, घानिषीष्ट, हंसीष्ट । आतो युक् । आवः (पं० ए०) युक् (प्र० ए० ) आकारांताद्धातोर्युगागमो भवति मिति णिति च परे । अनेन युक् । उकार उच्चारणार्थः । ककारः कित्कार्यार्थः । दायिषीष्ट । इडभावपक्षे । दासीष्ट । दायिता । दायितारौ । दायिताराइडभावपक्षे । दाता । दातारी । दातारः। दायिष्यते । दास्यते । दिवादावट । अदायिष्यत । अदायिष्यतां । अदायिष्यत । इडभावपक्षे । अदास्यत । अदास्येतां । अदास्पन्त । लुङ् । इण् । युक् । तनो लोपः । अदायि । अदायिषातां । दाधास्थां । अनेन इडभावपक्षे इकारः । अदिषातां । अदायिषत । अदिषत । इत्यादीनि । हुधाञ् धारणपोषणयोः। यक् चतुषु । अनेन यक् । दादेरिः । अनेनाकारस्य इकारः। ये । अनेन पूर्वस्य दीर्घः । धीयते । धीयेव । धीयतां । अघीयत । इत्यादीनि भवंति । लिट्लकारे । द्विश्च । इस्वः । झपानां । आतोऽनपि । अनेनाकारलोपः । धे। दधाते । दधिरे । स्वरांतानां । इटो णित्त्वम् । आतो युक् । षत्वम् । धाषिषीष्ट । इडभावे | धासीष्ट । धायिता । धाता। धायिष्यते धास्यते । दिबादावट् । अधायिष्यत । अधास्यत । लुङ्लकारे । इण् । युक् । तनो लोपः । अधायि । अधायि. पाता । इडभावपक्षे । दाधास्थां । अधिषातां । अधायिषत । अधिषत । इत्यादीनि। छा गतिनिवृत्तौ । षत्वम् । यक् । दादेरिः। ये । स्थीयते । स्थीयेत । स्थीयतां । अस्थीयत । लिट्लकारे तु साधनं पूर्ववत् । तस्थौ । तस्थतुः । तस्थुः । स्वरांतानां। आतो युक् । स्थायिषीष्ट । इडभावे । स्थासीष्ट । स्थापिता। स्थाता। स्थायिष्यते । स्थास्यते । अस्थायिष्यत । अस्थास्यत । लुल्लकारे । इण् । युक् । तनो लोपः । अस्थायि । अस्थायिषातां । इडभावे । दाधास्थां । अनेनेत्वम् । अस्थिषातां । इत्यादीनि । टुन् स्तुतौ । सत्वम् । यक् । ये । स्तूयते । स्तूयेत । स्तूपताम् । अस्तूयत । इत्यादीनि । लिट्लकारे । द्वित्वादिकम् । अन्यत्साधनं पूर्ववत् । तुष्टुवे । तुष्टुवावे । तुष्टविरे । स्वरांवानां० । अनेनेट् । इटो णित्त्वम् । वृद्धिः। स्ताविपीष्ट । इडभावपक्षे गुणः । षत्वम् । स्तोपोष्ट । स्ताविण्यते । स्वोयते । अस्ताविष्यत । अस्तोष्यत । लुङ्लकारे । इण् । वृद्धिः । तनो लोपः । अस्तावि । अस्ताविपाताम् । HTHHTHAN THHTHHTHAN
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy