________________
समासमक्रिया।
(२३१) न्धि । वेति केचित् । सूपगन्धम् । घृतगन्धम् ॥ उपमानाच । पद्मस्येव गन्धो यस्येति पद्मगन्धिः । मतान्तरे विकल्पः । ऊघसोऽनङ् । ऊघोऽन्ताबहुव्रीहेरनङादेशः स्यास्त्रियाम् । कुण्डोधी गौः। पुंसि तु कुण्डोधा गोगणः । धर्मादन् । अन्याथै वर्तमानाडर्मशब्दात् अन् आगमो भवति बहुव्रीहौ । उदाहरणं मुष्ठ शोभनो धर्मो यस्येति विग्रहे सुधर्मइति स्थिते ततोऽनेन अन् य. स्य लोपः स्वर० (म. ए.) नोपधायाः। इसेपः । नानो० मुधर्मा इति सिद्ध । राजनशब्दवन्नवरं शसादौ मकारान्त सय्युक्तत्वादल्लोपः स्वरे इति न भवति ।
धनुषश्च । शाङ्गै धनुर्यस्य स शार्ङ्गधन्वा । संज्ञायां वा। शतधन्वा, शतधनुः।
धनुषश्च । धनुष्शब्दस्यान्त्यषकारस्य अन् आदेशो भवति बहुव्रीहौ । शाईधनुर्यस्य स शार्ङ्गधन्वा एवं पुष्पधन्वा इत्यादि । रूपवती (म. ए.) हसेपः० भार्या (म. ए.) आपः रूपवती भार्या यस्य इति वग्रहे विभक्तिलोपेऽवशिष्टं रूपवची भार्या इति । सूत्रम् ।
अन्याथै । स्त्रीलिङ्गस्यान्यार्थे वर्तमानस्य हस्वो भवति । यमानिन्वशमंतरादौ चारूप्ये । एनीव आचरतीति एना यते । पत्न्यादित्वात्तो न । पण्डितमानिनी । पट्या भावः पटुलम् । अल्पं देहीति अल्पशः । पटुतरा पटुतमा पटुकल्पा पटुदेश्या पटुदेशीया। अरूप्ये इति किम् । शुभ्रारूप्या। प्रियादौ न । प्रिया भक्ति मनोज्ञा सुभगा दुर्भगा क्षान्ता कल्याणी चपला वामना सचिवा समा वामा कान्ता बाला तनया दुहिता स्वसा । इति प्रियादयः । एषु परेषु भाषितपुस्कस्य स्त्रीप्रत्ययान्तस्य न पुंवत् । ऊप्रत्ययान्तस्य च न पुंवत् । वामोलभार्यः । अभाषितपुंस्कस्य च न पुंवत् । गङ्गाभार्यः। कोपधपूरणीसंज्ञानां च नपुंवत् । पाचकीभार्यः, पञ्चमीमार्यः, दत्ताभार्यः।जातिवाचकात्स्वाङ्गवाचकाईप्तद