________________
( २७२ )
सारस्वते प्रथमावृत्तो
वरीयान् - वरीयसी वरिष्ठः- वरिमा । दीर्घस्य द्राघादेशः । अति० ' दीर्घ इति द्राघीयान् द्राघीयसी - द्राघिष्ठः- द्राघिमा । प्रशस्यस्य श्रादेशः । अति प्रशस्यः श्रेयान- श्रेयसी श्रेष्ठः -श्रेमा । विन्मतोर्लुक् । एतयोर्लुक् स्यादिष्ठादौपरे । स्स्रजिष्ठः । स्रजीयान् । त्वचिष्ठः । त्वचीयान् ।
O
-
वृद्ध, अतिशयेन वृद्धो ज्यायान, ज्येष्ठः । वृद्धस्य ज्या आदेशः एकत्र ईलोपो ज्या० ज्याशब्दात्परस्य ईयसः प्रत्ययस्य ईकारस्य लोपो वक्तव्यः (म. ए. ) वितोनुम् सम्महतो धौ दीर्घः । हसेपः संयोगान्तस्य लोपः अन्यत्र इष्ठ प्र० अइए दीर्घः अतिशयेन दीर्घो द्राघीयान् द्राधिष्ठः दीर्घस्य द्राघ् आदेशः । अतिशयेन बहुलः बंहीयान् बंहिष्ठः बंदीयसी । अतिशयेन दूरः दवीयान् दविष्ठः स्त्री चेदवीयसी । मेदीयसी अतिशयेन निकट : नेदीयान् नेदिष्ठः, स्त्रीचेत् नेदीयसी । अतिशयेन कनीयान् कनिष्ठः कनीयसी । पाणिनीये तु युवाऽल्पयोः कन् वा अतिशयेन युवाऽहपो वा कर्नायान् कनिष्ठः, पक्षे यविष्ठः अल्पिष्ठः । अन्तिकबादयोः नेदसाधौ । अतिशयेन अन्तिकः नेदीयान् नेदिष्ठः । अतिशयेन बाटः साधीयान् साधिष्ठः । गुरु १ स्थिर २ वृद्ध ३ तृप्तानां ४ च क्रमेण वर्ग १ स्यु २ वर्ष ३ त्रम ४ एते स्युः विन्मतो लुक् वितो मनुपश्च लुक्स्यात् इष्ठ ईयसोः परयोः । अतिशयेन स्रग्वी खजिष्ठ: खजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः, त्वचीयान् । एवमन्येऽपि यथासंभवं ज्ञेयाः । क्वचित्तु स्थूल १ दूर २ युव ३ हस्व ४ क्षिम ५ क्षुद्राणां ६ अन्त्या यरलवाः सस्वरा एव लेख्याः, पूर्वस्य च गुणः इष्ठेयसोः परयोः । स्थविष्ठः स्थवीयान् दविष्ठः, यविष्ठः, हस्वस्य गुणः । हसिष्ठः २ क्षेपिष्ठः २ क्षोदिष्ठः २ | बहु, अतिशयेन बहुर्भूयान् अत्र ईयस् प्रत्यये बहोर्लोपो० इत्यादिना भू आदेशः। चकारात् इमनादीनामिति बहुत्वात् ईकारस्य लोपः पुनः । बहु इष्टप्रत्ययः बहोर्लोपइति इकारलोपः । बहोश्च भू आदेशः । ततः,
बहोरिष्ठे यिः । बहुशब्दात्परस्य इष्ठे वर्तमानस्येकारस्य यिभवति बहोर्भूरादेशः । अ० बहुरिति भूयान् भूयसी - भूयिष्ट:भूमा । क्षिप्रस्व क्षेपादेशः । अति० क्षित्रः क्षेपीयान् -क्षेपीयसीक्षेपिष्ठः । क्षुत्रस्य क्षोदादेशः । अ० क्षुद्रः क्षोदीयान क्षोदी यसी-क्षोदिष्टः ।