________________
२७३
तद्धितमकिया। , बहोरिष्ठे यिः। बहुशब्दांत इष्टमस्यये परे पिरिति इकारस्वरसहितो यकारागमो भवति । उक्तं च प्रक्रियायां । इष्टस्य यिच । अत्र बहाभू आदेशो यदादेशस्त-बद्भवतीवि बहुवत् तथा इष्ठस्य इकारे लुप्तेऽपि एकदेशविकृतमनन्यवववतीति विरुबम् । भूयिष्ठः । अत्र केचित् बहुशब्दादिष्ठसंबन्धिन इकारस्य यि इत्पादेश इत्येवं व्याचक्षते । तदसङ्गतम् । इकारलोपस्य प्रधानस्वात् । भूइत्यादेशस्तु इकारलोपाहते हुस्साध्यः, पुनश्चिन्त्यम् । किमोऽव्ययादाख्याताच तरतमयोराम्वक्तव्यः । अति कुतः कुतस्तरां परमाणवः। अति कुत इति कुतस्तराम् तेषामारम्भकत्वम् । उच्चस्तरां गायति । उवैरिति उच्चैस्तमाम् । नीचैस्तराम्-नीचैस्तमाम् । किंतराम्-कितमाम् । अति पठति इति पठतितराम्-पठतितमाम् । अति पचति इति पचतितराम-पचतितमाम् । किमोऽव्ययादिति । किमइति अव्ययपाकिमः शब्दस्य संबन्धिनोऽव्ययात् अन्यस्मादप्यम्पयादाख्याताच सिद्धम्यादिधातुपयोगात्परयोस्वरतममत्यययोराम् भवति । भयं भावः । किंशब्दसंबन्धिनोऽव्ययात् अन्यस्मादपि 'उच्चस् इत्यादिकादव्यपात भाख्यातादवविपवतीत्यादिकपात् स्वार्थे अतिशयाणे वा तरवमप्रत्ययो भवतः तस्मात् पुरतः आम्भस्ययो भवति । उपा० कुत इति । तत्रादिगणकिमः पंचम्पन्तस्य निपातरूपमव्यपं स्माचरमत्यपस्तममस्ययश्च । उभयत्रापि भाम् कुतस्तरां परमाणवः मादुरभवभिस्पध्याहारः। तथा तेषां परमाणूमा कुतस्तमामारम्भकत्वं परमाणुद्वयपोगे घणुफाधुत्पादकत्वम् । उच्चस्तरां गायति इति । केचित्तु केवलास्किम एवाष्पपाचरतमपोराम इति व्याचक्षते । ते चशब्दात् उच्चै- . मीचैरव्यययोरपीति । उपचा पाके पन् । ति अप कसरि स्वर० पचति अग्रे स्वार्थे वरस्तमश्च तस्माच आम । एवं पत् व्यतापां वाचि । पठ् पूर्ववत् पठविता लिखवितरां, लिखवितमाम् ।
परिमाणे दनादयः । परिमाणेऽर्थे वाच्ये सति वनट् द्वयसट् मात्रट् इत्येते प्रत्यया भवन्ति । जानु परिमाणं यस्य तज्जानुदनं जलम् । शिरः परिमाणं यस्य तच्छिरोद्वयसम्। पुरुषः परिमाणं यस्य तत्पुरुषमा जलम् ।
३५