SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तद्धितप्रक्रिया। (२७१) प्रादेशः । अति प्रिय इति प्रेयान-प्रेयसी-प्रेष्ठः । लोहितादेडिदिमन् प्रेमा। स्थूलस्य स्थवादेशः। अति० स्थूलः स्थवीयाव-स्थवीयसी-स्थविष्ठः-स्थेमा। स्थिरस्य स्थादेशः ।स्थेयानस्थेयसी-स्थेष्ठः-स्थेमा। बहुशब्दस्य बहादेशः । अति० बहुः बंहीयान-बहीयसी-बंहिष्ठः । तृप्रशब्दस्य त्रपादेशः। त्रपिष्ठः । हस्वस्य इसादेशः । हसिष्ठः । वृद्धस्य वर्षादेशः। अति० - द्धः वर्षीयान्-वर्षीयसी-वर्षिष्ठः । अन्तिकबाढयोर्नेदसाधौ । अति० अन्तिकः नेदीयान-नेदीयसी-नेदिष्ठः । अति. बाढः साधीयान-साधीयसी-साधिष्ठः । दूरस्य दवादेशः। अति. . दूर दवीयाव-दवीयसी-दविष्ठः । युवन शब्दस्य यवादेशः। अति० युवायवीयाव-यवीयसी-यविष्ठः । अल्पस्व कनादेश। कनीयान-कनीयसी-कनिष्ठः। गुर्वादेरिष्ठेमेयस्सु गरादिष्टयलोपश्च। गुर्वादेः शब्दस्य इष्ठ, इमन्, ईयस, इत्येतेषु परेषु गर इत्यादय आदेशा भवन्ति । गुरु१ मिय २ स्थिर ३ स्थल ४ मशस्य ५ वृद्ध ६ दीर्घ ७ बहुल ८ दूर ९ निकट १० लघूनां ११ (म. ए.) क्रमेण गर १२ स्थ ३ स्थव ४ ज्या ५१६ माघ ७ बंह ८दव ९ मेद १० कन ११ एते आदेशा भवन्ति टश्च अलोपः इति लोपो न भवतीत्यर्थः । गुरुः ३ एकत्र ईयस् अन्यत्र इष्टः तृतीयो भावेऽर्थे लोहितादेरिति इमन् । सर्वत्र गुरु इत्यस्य गरः । अम ईयसिष्ठपोर्डित्वेऽपि निषेधकथनादेर्नलोपः । साधनामक्रिया पूर्ववत् । अतिशयेन गुरुगरीयान्, गरिष्ठः, तृतीये गुरोर्भावो गरिमा इमन् स्वर० राजन्शब्दवत् । . स्त्रीचेत् गरीयसी । प्रिय २ अतिशपेन प्रियः प्रेयान् प्रेष्ठः ईयस् इष्ठ उभयत्रापि गुवादरित्यादिना प्रियस्य म इति आदेशः अइए स्त्रीचेत् मेयसी । एवं स्थिर इत्यत्र , स्थः अतिशयेन स्थिरः स्थेयान् स्थेष्ठः स्थिरस्य भावः स्थमा स्थूलस्य स्थवः। अतिशयेन स्थूला स्थवीयान् स्थविष्ठः । प्रशस्यस्य श्र आदेशः अतिशयेन प्रशस्यः श्रेयान्, श्रेष्ठः, श्रेयसी। ईलोपो ज्याशब्दादीयसः । ज्याशब्दादीयस ईकारस्य लोपो भवति । वृद्धस्य ज्यादेशः । अति. वृद्ध इति ज्यायान-ज्यायसी-ज्येष्ठः-ज्येमा। उत्तमस्य वरादेशः। अति उत्तम इति
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy