SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (२७०) - सारस्वते प्रथमावृत्ती ऽस्येति लज्जितः। जाताऽर्थे इत प्र० यस्यलोपः स्वर० सी०एवं पुष्पितः फलितो वा वृक्षः, तारकितं नमः, पुलकितः, कटफितः । सूत्रम् । तरतमेयस्विष्ठाः प्रकर्षे अतिशयेऽर्थे तरः तमः इयसुः इष्ठः , इत्येते प्रत्यया भवन्ति । अतिशयेन कृष्णः कृष्णतरः । अतिशयेन कृष्णः कृष्णतमः । अतिशयन शुक्लः शुक्लतरः शुक्लतमः। तरतमेयखिष्टाः । तरच, समश्च, ईयसुश्च, इष्टश्च, तरतमेयस्विष्टाः (प.व.) सवर्णे सो० प्रकर्षे ( स. ए.) प्रकर्षे अतिशयाथै नाम्नस्तर, तम ईयस इष्ट इत्येते चत्वारः प्रत्यया भवन्ति । इष्टमत्ययः वान्तः । कृष्ण, अतिशयेन कृष्णः श्याम इति कृष्णतरः, कृष्णतमा, एकत्र तर प्रत्यपा, अन्यत्र तम स्पयः (म.ए.) लो० एवं शुक्लतरः, शुक्लतमः । ईयखिछौ डिताविति वक्तव्यौ । अतिशयेन लघुर्लधीयान अति लघुर्लघीयसी । अति लघुर्लधिष्ठः । अति० पापी इति पापीयान् । अति० पापी इति पापीयसी । अति० पाप इति पापिष्ठः। 'ईयखिष्ठौ डिताविति । 'ईयस इष्टइत्येती प्रत्ययो हित्संज्ञौ वक्तव्यौ । लघु, अविशयेन लघुलंधीयान, बी लघीयसी, अतिशयेन लघुलंघिष्ठः, रूपये ईयमः, तृतीये इष्ठः । डिवादकारलोपः स्वर० आधे (प्र. ए. ) उका. रानुबन्धत्वात्तद्धितो मिति नुमागमः नस्महतोधौ दीर्घः हसेपः० संयोगान्तस्य लोपः द्वितीये नितः स्वर० (प्र. ए. ) हसेपः० लघीयसी तृतीये इष्टम० डिवाहिलोपः स्वर (म. ए.) लो० लघिष्ठः । पाप, अत्र पापशब्दः पापयुक्तस्य नरस्य वाचका न पापस्य । यतः पापशब्दस्य व्याकरणान्तरेषु इन प्रतिषिद्धोऽस्तीति 'यथा ना पापदरिद्राभ्यामिन् । अतः अतिशयेन पापः पापीयान बीचत्पापीयसी । उभयत्रा• पि ईपस, हित्त्वाहिलोपः स्वर० आधे (प्र. ए.) लघीयस् वत् । द्वितीये वित इति ईए पुनः अतिशयेन पापः पापिष्ठः स्त्रीचेत्पापिष्ठा इष्टम० ढित्त्वाहिलोपः स्वर (म.ए.) स्रो० पापिष्टः । गुर्वादेरिमेयस्सु गरादिष्टयलोपश्च । इष्टेमेयस्तु परतो गुरुदेर्गरादिरादेशो भवति । टेरलोपः। गुरोगरादेशः। अति० गुरुगैरीयान् । गरीयसी । गरिष्ठः । गुरोर्भावो गरिमा । प्रियस्य .
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy