SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ तद्वितमक्रिया। (२६९), वैयाकरणः। सुषु शोभनोऽश्वः स्वश्वस्तं वेदयति असौ स्वधः पुरुषः । व्याकरग १ स्वच २ एकत्र अध्ययनार्थे अण् अन्यत्र वेदेत्यर्थे ऽण् णकारो वृद्धयर्थः । न संधिय्वोर्युट् च । सन्धिजौ य्वौ सन्धिय्वौ तयोः सन्धि- . जयोर्यकारवकारयोः संबन्धिनः स्वरस्य वृद्धिर्न भवति । किन्तु तयोर्युडागमो भवति । इट् उट् इत्येतावागमौ भवतः। किं कृत्वा वर्णविश्लेषं कृत्वा। यकारात्पूर्व इकारः । वकारात्पूर्व उकारः । पश्चादादेः स्वरस्य णिति च वृद्धि चटकादैण् । चटकस्यापत्यं चाटकैरः ॥ कल्याण्यादीनामिनेयः । कल्याण्या अपत्य कल्याणिनेयः। न सन्धिय्वोर्युट् च । नन्वत्र स्वश्वपदे वृद्धिराकारः क्रियतां तत्राशङ्कायामाह । सत्रम्। न (म.ए.) अव्य० सन्धिय्वोः एतस्य समासो वृत्तावेव विहितो यथा सन्धिनौ ग्वौ सन्धिय्वौ तयोः सन्धिय्वोः (प.द्वि.) स्वर० स्रो० इट् च उट् च गुट् (प्र. ए.) हसेपः च (प्र. ए.) अव्प० पूर्व नामिनोरः चतुः पदं सन्धिजातयोर्यकारवकारयोः संबन्धिनः स्वरस्य वृद्धिर्न भवति । अत्र व्या इत्यत्र वि आर उपसर्गयोर्योगसन्धिजो यकारस्तत्संबन्धी स्वर आकारः स च वृद्धिरूप एव अतो न तस्य वृद्धिकार्यम् । किंतु अन्येषु प्हस्वेष्वयं विधिः स्व इत्यत्र उवमिति वकारः तत्संवन्धी स्वरोकारः वस्य णित्त्वादृद्धिसंभवेऽपि प्रस्तुतसूत्रेण वृद्धिनिषेधः । ततः किंतु वयोर्यकारवकारयोर्युमागमो भवति । युगागम इति कोर्थः । तदेव विवृणोति । इद उट् इत्येतावागमौ भवत । टित्त्वादादौ । ननु कथं संश्लिष्टस्य यकारस्य वकारस्य च इट्, उट् आगमौ भवतः इत्याह । क्या स्वइति असंयोगेनोचारणं कृत्वा यकारात् पूर्वमिकारः कर्तव्यः । वकारात् पूर्वमुकारः कर्तव्यः । स्वर० विया मुत्' इति जातं पश्चादादिस्वरस्प णिति वृद्धिः वैया सौच यस्यलोपः स्वर० सो० वैयाकरणः सौवश्वः इति सिद्धयति । अन्यत्रापि सौवस्तिकः, दौवारिका इत्यादि। इतो जातार्थे । जातार्थे इतः प्रत्ययो भवति । लज्जा संजाता यस्यासौ लज्जितः । त्रपा संजाता यस्यासौ त्रपितः। क्षुधा संजाता यस्यासौ क्षुधितः। - इतोजातार्थे । उत्पन्नार्थ इतमत्ययो भवति । उदा० लज्जा जाता- .
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy