________________
(१६)
सारस्वते प्रथमवृत्तौ. .
हसेहंसः । स्वरात्परो रेफहकारवर्जितो हसो हसे परे दिर्भवति । स्वरे परे इति वक्तव्यम् । तेन धकारस्य
न पुनर्दित्वम् । इति धकारस्य द्वित्वम् ॥ हसेहसः त्रिपदं हस (म. ए.)। अइए । चहच ई न ई अह । इसे पः०। हस(म.ए.) लोग हसेभह । एदोतावः इति । अकारलोपः। स्वर । सिद्धं । स्वरात् हस्वस्वरास्परोऽग्रे वर्तमानो रेफहकारवर्जितोऽन्यो हसो हसमत्याहारसबन्धी वर्गों हसे परे सति द्विर्भवति द्वयोर्भावः द्वित्वं एकस्य द्वौ भवत इत्यर्थः । इति धकारस्प द्वित्वं द्वित्वे कृते पुनर्वित्वं न भवति अनवस्थादोषप्रसंगात् द्वित्वविधानात् द्वावेव शि. ण्येते। दxxxआनय इति जातं ॥
झबे जबाः इसानां झबे परे जबा भवंति । इति पूर्वधकारस्य दकारः सवर्णत्वात् । वयों वर्येण सर्व इति वचनात् । यथासंरव्यं वक्तव्यम् । दद् ध य आनय इति सिद्धम् । पश्चात् ॥ सूत्रं झबइति । अइए । जब सवर्णदीर्घः । स्रो० वृत्तिः सुगमा । अत्र सूत्रे असानामिति पदं 'खसे चपा झसानाम् ' इति सूत्रादनुवर्तते अन्यत्राप्यनुवृत्तिः सरस्वतीदत्तसूत्रपाठक्रमादवगन्तव्या अत्र तु मया न कथ्यते । अनेन सूत्रेण पूर्वधकारस्य दकारः । ननु झसास्त्रयोविंशतिः जबाः पञ्चैव तेन यथासंख्यमिति धकारस्य दकार एव कथं क्रियते वनाह । सवर्णत्वात् धकारस्य दकारो भवति । ननु धकारदकारयोः सवर्णत्वं कथमित्याह वयोवग्र्येणेति । वर्गे भवः वर्यः वो वर्णः वग्र्येण स्ववर्गान्ततिना अक्षरेणसह सवर्णो भवति इति सवर्ण खाद्धस्य दः । यद्वा यथासंख्यं झढधजहद इत्येननापि घस्य दः अत्र तु सवर्ण त्वात् पथासंख्यमित्युभयथापि धस्य दकारो भवति परं, अग्निमभ्यामित्यत्र सवर्णत्वादेव थकारस्प दकारो भवति ननु यथासंख्पम् ॥
स्वरहीनं परेण संयोज्यम् । श्लिष्टोचारणं कर्तव्यम् । दद्धयानय ।। तकं न रोचतेऽस्माकं दुग्धं वा मधुरप्रिये ॥