________________
सारस्वते द्वितीयदृचौ . रुरुधे । रुरुधाते । रुरुधिरे । अन्यानि सुगमानि । रुध्यात् । रुत्सीष्ट । तथोधः । गुणः । रोद्धा । रोद्धा । खसे रोत्स्यति । रोत्स्यते । लुलकारे । अनिटः । अनेन वृद्धिः। खसे। अरौत्सीत् । अरौद्धां । अरौत्सुः । इत्यादीनि । आत्मनेपदे । झसात् । अनेन सेर्लोपो भवति । अरुद्ध अरुत्साता अरुत्सत । इत्यादीनि रूपाणि सुगमानि । अस्य धातोरिरितोवा अनेन उप्रत्ययो भवति । इरित्त्वात् । जित्वात् । गुणाभावः । अरुधत् । अरुधतां । अरुधन् । सुगमानि । उच्छृदिर दीप्तिदेवनयोः । उइरावितौ । पूर्ववत् प्रत्ययाः । रुघादेर्नम् । अनेनचतुर्धनम्प्रत्ययो भवति । छु. पत्ति । अत्र खसे चपा झसानां । अनेन दस्य तः । नश्चापदांते झसे । अनेन नस्यानुस्वारो भवति । छ्त्तः । छुदति । इत्यादीनि रूपाणि पूर्वसहशानि संति । पूर्वोक्तैरेवसूत्रैः सिध्यति । छूते । छंदाते । छंदते । चतुर्णा लकाराणां रूपाणि पूर्वसहगानि । लिट्लकारे । द्वित्वादिकं सर्व भवति । पूर्वस्य रः । उपधायाः । अनेन । गुणः । झपानां ।.चच्छई । चछुदतुः । च दुः। चच्छथि । आत्मनेपदे । चछदे । चछदाते । चदिरे । इत्यादीनि रूपाणि भवन्ति । छद्यात् । सिस्योः । अनेन गुणनिषेधः । खसे । छत्सीष्ट । नृत् तद् छुद् अनेन वक्ष्यमाणेन वेट् । उपधाया लघोः भनेन गुणः । ता । अन्येषां रूपाणि सुगमानि । छर्दिष्यति । नृत्तृद्० अने. न वा इट् । खसे। छस्पति । इत्यादीनि । लु। द्वाविटग सेर्लोपः । गुणः । अहागमः । अच्छीत् । अच्छर्दिष्टाम् । अच्छार्दषुः । अन्यानि सुगमानि | आत्मनेपदे सा. धनं पूर्ववत् । अच्छर्दिष्ट । अच्छर्दिषातां । अच्छर्दिषत । इत्यादीनि । अस्य धातो. रिरितो वा । अनेन उपत्ययो भवति । डिवाहणाभावः । अदत् । अछूदतां । अमृदन् । अछूदः । अछूदतं । अमृदत । अछूदं । अछूताव । अमृदाम । साधनमेतादृशं शतशः कृतम् | उ सृदिर हिंसानादरयोः । उइरावितौ । पूर्ववत् प्रत्यया भवन्ति । रुधादेनम् । अनेन चतुर्यु नम्पत्ययो भवति । णत्वं । तृणत्ति । अस्मिन्रूपे खसे० अनेन दस्य तः। डिति प्रत्यये परे 'नमसोस्य ' अनेन नमोऽकारस्य लोपो भवति । नश्चा० । अनेन झसे परे नकारस्यानुस्वारो भवति । हसात्० अनेन वा त. कारस्य लोपो भवति । छ्त्तः । तः । एतादृशमपि रूपं स्यात् । दंति । ते । तूंदाते । सुंदते । इत्यादीनि चतुणां रूपाणि सुगमानि । पूर्वोत्तरेव सूत्रैः सिध्यन्ति । लिट्लकारे । द्विश्च । पूर्वस्य सः । एपधाया लघोः । अनेन गुणः । ततर्द । कि. त्वात् गुणाभावः किति णबादौ । अन्यत्साधनं पूर्ववत् । ततूदतुः । ततृदुः । गुणो भवति थपि । ततर्दिथ । इत्यादीनि। आत्मनेपदे साधनं पूर्ववत् । ततृदे। ततृदाते ततृदिरे । अन्यानि सुगमानि । तृद्यात् । खसे० । नृत्तृद्० अनेन वा इनिषेयः। सिस्योः । अनेन गुणनिषेधः । नृत्सीष्ट । इटि कृते गुणो भवति । तदिपीष्ट । अन्यानि रूपाणि सुगमानि । अन्यानि रूपाण्यन्येषां लकाराणां मूलात् ज्ञेयानि । सिव