SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ . २७६ सारस्वतै प्रथमावृत्तौ विंशत्यादेर्वा तमट् । विंशत्यादेर्नानः संख्येयविशेषावधारणे समट मत्पयो वा भवति । वाग्रहणादेकन तमद, द्वितीये डा, तृतीये प्रत्ययो न । यथास्थित एव तिष्ठति । विंशतिः आधे तमट्मत्ययः टकार ईबर्थः विंशतः संख्यापूरणः विंशतितमः, तथा स्त्रीत्वे विंशवितमी इत्यपि भवति, द्वितीये ड प्रत्ययः डानुबन्धेत्यस्वरादेोपस्तेविशतेरपि इति इत्यनेन तिसहित टिलोपः पूर्व ति इत्यस्य लोपः पश्चाटेलोंपः । स्वर० विंशः, तथा प्रक्रियायां विंशतेर्डतिः विंशमस्य तिशब्दस्य लोपः स्यात् डिति परे । यद्वा केचित्तु वाग्रहणादेव पञ्चादेर्म इति ममत्ययमपीच्छन्ति । तन्मते विंशतिम इत्यपि स्यात् । एवं एकविंशतितमः एकविंशः । द्वाविंशतितमः द्वाविंशतितमी, द्वाविंशः । त्रिंशत्तमः । चत्वारिंशत्तमः, चत्वारिंशत् । पञ्चाशत्तमः पश्चाशः पश्चाशत् । षष्टितमः, एकषष्टितमः, एकषष्टः । इत्यादि ज्ञेयम् । चत्वारिंशदादौ वा । द्विचत्वारिंशत्-वाचत्वारिंशत् । त्रिचत्वारिशत्-त्रयश्चत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत् । अनशीतीति विशेषणाध्यशीतिः । ज्यशीतिः । अष्टाशीतिः । चत्वारिंशदादौ वा । चत्वारिंशदादिषु शब्देषु परेषु द्विन्यष्टानां द्वात्रया वा भवन्ति । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । त्रिचत्वारिंशत् । अयश्चत्वारिंशत् । अष्टचत्वारिंशत, अष्टाचत्वारिंशत् । द्विपञ्चाशत, द्वापञ्चाशत् । त्रिपञ्चाशत्, प्रयः पञ्चाशत् । अष्टपंचाशत्, अष्टापंचाशत् । एवं द्विषष्टिः, द्वाषष्टिः । द्विसप्ततिः द्वासप्ततिः । द्विनवतिः, द्वानवतिः । अनशीतिरिति विशेषणात् घशीतिः, घशीतितमः । अशीतिः, अष्टाशीतिः। अत्र द्वात्रयोष्टा न भवन्ति । शतादेर्नित्यम् । शततमः । कतिकतिपयाभ्यां थः । कतिपः । कतिपयथः। शतादेर्नित्यं तमद मत्ययः स्यात् । शतस्य संख्यापूरणः शतवमाएकादशादेरधिकार्थात् सप्तम्यर्थे शते सहले च डप्रत्ययः । एकादश अधिका यस्मिन् तदेकादशशतं । एवं द्वादशं त्रयोदशं, एकविंशं, इत्यादिशब्दात् शततमः, एकशततमः, मासतमः, अर्धमासतमः, संवत्सरतम इत्यादि ज्ञेयम् । शतादीनि संख्येययोगीनि लोकादवगन्तव्यानि । संख्यायाः प्रकारे धा। संख्यावाचकाच्छन्दात्प्रकारेऽर्थे वाच्ये सति धाप्रत्ययो भवति । द्विप्रकारं द्विधा,विधा,चतुर्धा, पंचधा, पोटा। संख्यायाः प्रकारे धा। संख्यावाचिनो नामः मकारेऽर्थे धामाययो
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy