________________
हसान्तक्लांबलिङ्गप्रक्रिया ॥६॥
(१४९) शसविषये तु जश्शसोः शिः। नोपधायाः। स्वर० अहानि । यमन्तवान नुम् । स्वरादौ सर्वत्र अल्लोपः स्वर० अह्ना । इत्यादि भकारादो अह्नः इति नकारस्य सकारः स्रो० हबे उओ अहोभिरित्पादि डिवचने वेन्योरिति वा अल्लोपः स्वर०अह्नि अहनि सपि अह्न इति सः स्वर०ा अहस्सु । ब्रह्मन् शब्दस्य नपुंसकात्स्यमोटुंगिति सौ धौ च लवे नानो नोलोपशधौ इत्यधाविति विशेषणात् धौ नस्य लोपो न भवति । ब्रह्म हे ब्रह्मन् । क्षेमेन्द्राचार्यस्तु सम्बोधनेऽपि वा नकारलोपमिच्छति तेन हेब्रह्म इत्यपि स्यात । प्रक्रियाकौमुद्यां च संबुद्धौ वा नपुंसकानां नलोपो वक्तव्यः इति । द्विवचनेतु ईमौ इति ईकारे कृते अम्वयुक्तादिति विशेषणादल्लोपनिषेधः नॊणो० । स्वर० । बह्मणी बहुत्वद्वये जशसोशिः नोपधायाःषुनोंणो० स्वर० बमाणि। ब्रमब्रह्मणी ब्रह्माणि अग्रे स्वरादौ सर्वत्र पु!० स्वर० ब्रह्मणा । रसे परे च नाम्रो० ब्रह्मभ्याम् । ब्रह्मम् । एवं चर्मन्, शर्मन्, कर्मन्, नर्मन्, पर्वन, मभृतयः। अल्लोपः स्वरे इत्यकारलोपानहींः । तथा नामन्, दामन्, व्योमन्, लोमन्, प्रेमन, धामन, हेमन् प्रभृतयोऽपि नान्ताः शब्दाः साध्याः । नाम नामनी नामानि । एवं दण्डि । दण्डि दण्डिनी दण्डीनि ॥ पुनर्विशेषमाह
नान्ताददन्ताच्छन्दसि डिश्योर्वा लोपो वक्तव्यः ।
छन्दस्यागमजानागमजयोर्लोपालोपौ च वक्तव्यो। परमे व्योमान् । सर्वा भूतानि । सर्वा इत्यत्र शिलोपे कते नलोपः । दीर्घत्वं नातिवर्तते । निमित्ताभावे नैमित्तिकस्याप्यभाव इत्येतस्यानवश्यंभावित्वात् । त्यदादीनां स्य मोटुंकि कते टेरत्वं न भवति । कस्मात् । स्यादाविति वि शेषणात् । लुकि न तन्निमित्वं नपुंसकात्स्यमोलृक् । वाव साने । त्यत्-त्यद् । त्यादेष्टेरः स्यादौ इति सर्वत्राकारः। ईमौ ।त्ये। जशशसोः शिनोपधायाः। त्यानि । पुनरपि । शेष सर्ववत् । तत्-तद् ते तानि । यत्-यद् ये यानि । एतत्-एतद् एते एतानि ।
नान्ताददन्ताच्छन्दसि डिश्योति । नकारान्ताद् अदन्तात् भकारान्तात् शब्दात परयोर्नपुंसकलिङ्गसबन्धिनोडिश्योर्वा लोपः। सितम्येकवचने शिः