SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ समासपकिया। (२१७) स्तथा हरः । कुम्भस्य समीपमिति विग्रहे समासादि पूर्ववत् । अव्ययीभावात् इति प्राप्ते । यथा सादृश्ये। यथा (म. ए.) शक्ति (द्वि. ए.) अम्शसौरस्य अग्रे अनतिक्रम्पेति उच्चारणमात्र वामनुसृत्येत्यर्थः । अनविक्रम्येत्यर्थे पूर्व यथाशब्दःअसाहश्यार्थत्वात् समासः स चाव्ययीभाव इति समाससंज्ञायां विभक्तरमो लोपः नामसंज्ञायां स्यादिर्विभक्तिः अव्ययीभावादि ति सेर्लोपः यथाशकि शत्यनुसारेण करोती त्यर्थः । सादृश्ये तु यथा विष्णुस्तथा शिवः अत्र न समासः एवं चाव्ययीभावादिवि सूत्र सामान्यसूचकमथाकारान्तात्परासां स्यादिविभक्तीनां विशेषमाह ॥ अतोऽमनतः। अकारान्तादव्ययीभावात्परस्या विभक्तरम् भवति । अतं वर्जयित्वा । उपकुम्भं वर्तते । अतोऽमनतः । अत् (पं० ए०) स्वर० स्रो० अम् (म० ए० ) हसेपः अनत् न अत् अनत् वस्मात् अननः(पं० ए०) स्वर० । स्रो० । पश्चादतीत्युः। उओ एदोतोतः। मकारस्य अकारेण सह स्वर त्रिपदम् । अकारान्तो योऽव्ययीभावस्तस्मात् परस्याः सर्वस्या विभक्तेः सप्तानामपि विभक्तीनाम् अमादेशो भवति। अतमिति पञ्चम्या 'अत्'आदेशं त्यक्त्वा अत् आदेशग्रहणादादेशिनं ङास वर्जयित्वेत्यर्थः । पञ्चम्या अम् न भवतीति तात्पर्यार्थः। अत्रोदाहरणं; कुम्भस्य समीपमिति विग्रहे कुम्भ (१० ए०) उस्य कुम्भस्य इति सिद्धं । समीपार्थे उप इति पूर्वमुपसर्गरूपमव्ययम्! उपशब्देन समीपार्थस्योक्तत्वादुकार्थानामपयोग इति समीपशब्दस्यापयोजनं। ततोऽव्ययीभावसमाससंज्ञा। समासपत्यययोरिति षष्ठीलोपः। उपकुम्भ इति समासपदस्य नामसंज्ञा । तत्र लिङ्गार्ये प्रथमेति (म० ए०) अतोऽमनतइति सेरम् । अमशसोरस्य मोनु । पथमायां कुम्भो वर्त्ततेऽग्रे । उपकुम्भशब्दात् द्वितीयाचाः सप्तमीपर्यन्ता विभक्तयो यथार्थ योज्याः । तत्र द्वितीयायां उपकुम्भं पश्य । सूत्रम् । वा टाड्योः । टा डि इत्येतयोर्वा अम् भवति । अतोऽमनतः । वा टाड्योः। अत्र अत् टा डि एतत्पञ्चम्यास्तृतीयासप्तम्योद्विवचनबहुवचनयोरप्युपलक्षणम् । तेन द्विवचनबहुवचनयोरपि वा अम् भवति, न लुक्। पञ्चम्यास्तुअम्लुकोनिषेधः। उपकुम्भेन कृतं उपकुम्भकृतम्। २८
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy