SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २७८ सारस्वत्ते प्रथमवृत्तिः संपूर्णा। अयट् द्वित्रिशब्दाभ्यामेव । द्वित्रि उभयत्र तयट्लीबे द्वितयं त्रिवयं त्रयोऽवयवा यस्प तत्रितयं, एवं द्वयं, त्रयं द्वित्रि अयट् प्रत्ययः । यस्य लोपः। स्वर० (म. ए. अतोम् ब्रीलिंगे द्वितयी, त्रिवयी, यी, त्रयी, उभयशब्दादप्ययट् वक्तव्यः । उभाववयवो यस्य स उभयः । टित्त्वानुभयो । यस्य लोपः। अल्पेशमीकुंटीशुण्डाभ्योरः। अल्पार्थ लघ्वर्थे वाच्ये शमी कुटी झुंडा इति त्रिभ्यः शब्देभ्यो रमत्ययो भवति । अल्पा शमी शमीरः । अल्पा कुटी कुटीरः । अल्पा शुंडा शुंडारः । स्त्रीपुंसोनण स्नणौ । स्त्रीपुंसोः शब्दयोः क्रमेण नण् स्नणौ प्रत्ययौ भवतः अत्यल्पार्थे । स्त्रीषु भवः स्त्रिया अपत्यं स्त्रीणां समूहो वा बैणं पुसि भवः पुंसोऽपत्यं पुंसां समूहोवा पौनं । तत्र स्त्रैणमित्यत्र नण णित्त्वादृद्धिः । होंणो तथा पुंसू सण मत्ययः। णित्त्वाद्वृद्धिः । पौंस्नं । संयोगांवस्येति सलोपः। (म. ए. ) क्लीवे अतोम् । अम्शसो० मोनु । अथोपसंहारमाझा शेषा निपात्याः कत्यादयः। शेषा अत्र व्याकरणेऽनुका ग्रंथांतरेषु च उदाहृताः शब्दाः कति कतिपय कतिथ कतिपयथ-पति-तति-अन्पे-पि विंशति-त्रिंशत् चत्वारिंशत्-पष्टि-सप्तति-अशीति-नवति इत्यादयः शब्दा निपात्या निपातसिद्धाः । अत्र प्रयोगानुसारेण साध्याः। सुबोधिकायां कृप्तायां, सूरिश्रीचंद्रकीर्तिभिः॥ स्यादीनां प्रक्रिया पूर्णा, बभूवेत्थं मनोहरा ॥१॥ तेषामेवहि सच्छिण्यो हर्षकी ख्यपाठकः ॥ लेखनोपज्ञतामस्याः प्रपेदे भीतमानसः ॥२॥ ॥ इति श्रीनागपुरीयतपगच्छाधिराजश्रीचंद्रकीर्तिसूरिकृतायां सारस्वतदीपिकायां प्रथमवृत्तिः संपूर्णा ॥१॥ ॥ इति प्रथमवृत्तिः संपूर्णा ॥
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy