SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ उणादयः ५७१ धृधारणे घृ मम० गुणः राधपोद्विः जलतुं ० ( प्र०ए०) स्त्री० धारणाद्धर्मः । ध्वादेरुलिक् । ध्वादेर्धातोरुलिक् प्रत्ययो भवति । धुनोति वा धूयतेऽसौ धूलिः । अगि लघि रवि गत्यर्थाः । इदितः । अङ्गते सा अङ्गुलिः । ध्वादेरु लिः (म० ए० ) ध्वादेर्द्धातोः उलिप्रत्ययो भवति किच | धूञ् कंपने उलि० सवर्णे • धूलिः धूयते वातादिना इति धूलिः । अगि, रगि, लगि, गत्यर्थाः । अगू उलि० इदित इति नुमागमः नचा० स्वर० स्त्रो० अंगुलिः । ० I भविष्यदर्थे णिनिः। आगमिष्यतीति आगामी । भविष्य तीति भावी। शसादेः करणे त्रक् । शसादेर्धातोः करणेऽर्थं त्रक् प्रत्ययो भवति । सर्वधातुभ्यस्त्रमनौं । शस् हिंसायाम् । शंसति वा शस्यते अनेनेति शस्त्रम् | शास् अनुशिष्टौ । शिष्यते अनेनेति शास्त्रम् । असु क्षेपणे । अस्यते यनेनेति अस्त्रम् । पा पाने । पीयते अनेनेति पात्रम् । नीयते अनेनेति नेत्रI म् । दा लवने । दीयते अनेनेति दात्रम् । युवहागिभ्यो निः । एभ्यो धातुभ्यो निः प्रत्ययो भवति । यु मिश्रणे । यौति इति योनि: । वहतीति वन्हिः । अङ्गतेऽसौ अग्निः ॥ इदिचदिकिरुदिभ्यो रः । एभ्यो रप्रत्ययो भवति । इदि चवि आल्हादने दीमौ च । इन्दतेऽसौ इन्द्रः । चन्दतेऽसौ चन्द्रः । शक्नोतीति शक्रः । रोदितीति रुद्रः । पुष्पादेरः । पुष्पादेर्धातो रः प्रत्ययो भवति । पुष्प विकसने । पुष्पति तत् पुष्पम् । फल निष्पत्तौ । फलति तत् फलम् । मूल व्याप्तौ । मूलति तत् मूलम् । रघ सामयें । उप्रत्ययः । रघते शास्त्राणां शत्रूणां च अन्तं गच्छति प्राप्नोतीति रघुः । गलगतौ गम् आङ्पूर्वः भविष्यदर्थे णिन् प्रत्ययः णित्वादृद्धिः स्वर० (म०ए० ) इनांशौसौहसेपः नान्नोनो० आगमिष्यतीति आगामी भू णिन् वृद्धिः औआइ भविष्पती
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy