________________
(२६१ )
वद्धितप्रक्रिया 1
बहोरिलोपो भू च बहोः । बहोरुत्तरेषामिमनादीनामिकारस्य लोपो भवति । बहोः स्थाने भू चादेशः । भूमा । बहोरिलोपो भू च बहोः । बहु ( पं. ए . ) ङिसिङस्येति अलोपः स्रो० लोपः (प्र. ए. ) खो० पश्चानामिनो रः भू (म. ए. ) साङ्केति ० पश्चादबे ओ ओ च (म. ए. ) अव्य० बहु ( ष . ए . ) ङितिङस्येत्यकारः स्त्रो० पञ्चपदम् । बहुशब्दात्परेषां इमन्प्रत्ययादीनां संबन्धिन इकारस्य लुग् भवति बहुशब्दस्य च भू इत्ययमादेशो भवति । अत्र इमनादीनामिति आदिशब्दात् इमन्, इष्ठ, ईय, सु, इत्येते प्रत्यया गृह्यन्ते । यद्यपि ईयस ईकारोस्ति कारग्रहणेन केवलग्रहणमिति न्यायस्तथापि भू चादेश इत्यत्र चकारान्न दोषः । केचित्तु इमनादीनामादेर्लोपो भवत्येवं व्याख्यान्ति । अन्येतु इमनादीनामिवर्णस्य लोपमिति व्याख्यान्ति । बहु, बहोर्भाविः इति विग्रहे लोहितादित्वादिमन् एकस्वरत्वादेरलोपः बहोर्लोपः इति इकारलोपः बहोर्भूआदेशः पूर्ववत् (म. ए. ) सि नोपधायाः हसेपः नाम्नो० भूमा । सूत्रम् । अस्त्यर्थे मतुः । नाम्नो मतुः प्रत्ययो भवति अस्थास्मिन्वास्तीत्येतस्मिन्नर्थे । उकारो नुम्विधानार्थः । गौरस्यास्तीति गोमान् गोमती ॥ फलबर्हरथेभ्य इनेनौ वा वक्तव्यौ । फलमस्यास्तीति फलिनः - फली । बर्हमस्यास्तीति बर्हिणःबर्हीीं । रथोऽस्यास्तीति रथिनः - रथी ॥ बलवाताभ्यामूलः । बलूलः । वातूलः । वातातिसाराभ्यां किन । वातकी । अतिसारकी ॥ ऊर्णाहंशुमंभ्यो युः । अस्त्यर्थे । ऊर्णायुः । अहंयुः | शुभंयुः ॥ अर्णः केशयोर्वः । अर्णसः सलोपश्च । अर्णवः । केशवः ॥ शंकंभ्यां बभयुस्तितुतयसः । आभ्यामेते प्रत्ययाः स्युरस्त्यर्थे । शं विद्यते यस्यासौ शंबः । शंभः । शंयुः । शंतिः । शंतुः । शतः । शयः । कं विद्यते यस्यासौ कंबः । कभः । कैयुः । कंतिः । कंतुः । केतः । कंपः । इत्यादि । लोमादिभ्यः शः । लोमशः । पामादेर्नः । पामनः । अङ्गना । पिच्छादेरिलच् । पिच्छिलः । फेनादिभ्य इलच् । फेनिलः । तुन्दिवलिचटिभ्यो भः । तुन्दिमः ।