________________
यड्यक्रिया।
४८७ - प्रत्ययो वाच्यः। एषाममाप्तत्वात्सूत्रमिदम्। साधनं तु मुगमं । सोसूच्पते । लिट् । सोसू।
चांचके । लुङ् । असोसूचिष्ट । सोसून्यते । लिट् । सोसूत्रांचके । लुङ् । असोसूत्रिष्ट । मोमून्यते । लिट् । कासादि० । अनपि च हसात् । मोमूत्रांचके । लुङ् । अमोमूनिष्ट । भट गतौ । गत्यर्थाद्धातोः कौटिल्येऽर्थे यत् । स्वरादेः परः। यड्सहितस्य द्वित्वं । अन्य व्यइति स्थिते । पूर्वस्य । आतः कुटिलं अटति अठाव्यते। लिट् । अटाटांचक्रेलुङ । अाटिष्ट। कोपि व्रजति । यदरातः साधनं सुगमं । वात्रज्यते । लिट् । वानजांचके । लुङ् । अवात्रजिष्ट । अश भोजने अतिशयेन अश्नातीति। यह । द्वित्वं । भातः । अशाश्यते । लुङ् । अशाशिष्ठ । ऊर्णम् आच्छादने । अतिशयेन ऊोतीति । यङ् । स्वरादेः । नदराः । गुणः । ये । ऊर्गोनूयते । लिट् । ऊर्णोनूयांचके । लुङ् । और्णोनूयिष्ट । अत्र स्वरादेः । अनेन द्वितीयोडागमः । ऋगवौ । अतिशयेन इति । य गुणोतिः अनेन गुणः ।
यकारपरस्य रेफस्य हित्वं वाच्यम् । अरार्यते । . यकारसहितरेफस्य द्वित्वम् । पूर्वस्य । आतः । अरार्यते । लिट् । अरारांचके । लुङ् । स्वरादेः । अरारिष्ट । सूत्रम् ।
लुपसदचरजपजभदहदशगृभ्यो धात्वर्थगर्हायामेव यङ् । गर्हितं लुम्पतीति लोलुप्यते । सासयते ।
लुप् । लुप् सद चर जप जम दह दश गृ एभ्यो धात्वर्थगर्हायामेव पड्मत्ययो भवति । गहितं लुपति लोलुप्यते । साधनं सुगमं । लिट् । लोलुपांचके । लुङ । अलोलुपिष्ट । षद्ल विशरणगस्यवसाधनेषु। सत्वं । आतः। सासयते । लिट् । सासदांचके । लुङ् । असासदिष्ट । सूत्रम् ।
जमजपां नुक् । अमान्तस्य जपादीनां च पूर्वस्य नुगागमो यङि लुकि च सति । जप जम् वह दश् भज्ज्ञ पश् एते जपादयः । जङ्गम्यते बम्भज्यते । अझसेऽप्यनुस्वारः । आदेशिना आदेशो निर्दिश्यते । ययम्यते । कण शब्दे । चङ्कण्यते तन्तन्यते। जप मानसे चीजपतीति जञ्जप्यते। जन गात्रविनामे । जभतीति जलभ्यते । दह भस्मीकरणे। दन्दह्यते । नो लोपः । बन्दश्यते । बम्भज्यते । पश्यतीति पम्पश्यते । पश् बाधनग्रन्थनयोः।