SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३३६ सारस्वते द्वितीयवृत्ती शत्य शयात् शत्ता शत्स्यति अशत्स्यत् । लदित्वात्ङः । अशदत् षद्लूविशरणगत्यवसादमेषु। सत्वम् । सीदादेशः। सीदति । ससाद सेदतुः सेदुः । सेदिथ- ससत्य सद्यात् सत्ता सत्स्यति असत्स्यत् असदत् । निपूर्वः । न्यषदत् । पा पाने पिबादेशः । पिबति पिबेत् पिबतु अपिबत् । पपी पपतुः पपुः । पपिथ-पपाथ । दादेरे पेयात् पाता पास्यति अपास्यत् । दादेः पे। अपात् । घ्रा गन्धोपादाने । जिघ्रादेशः। जिघ्रति जिप्रेत् जिघ्रतु अजिघ्रत् । जनी जघ्रतुः जत्रुः । जघ्रिथ-जघ्राथ । प्रायात, प्रेयात्, प्राता, प्रास्यति, अघ्रास्यत्, अघासीद, अघ्रात् । ध्मा शब्दाग्निसंयोगयोः। धमादेशः । धमति, धमेद, धमतु, अधमत्, दध्मौ, ध्मायात्, ध्मेयात्, ध्माता, ध्मास्यति, अध्मास्यत्, अध्मासीत् । छा गतिनिवृत्तौ । आदेः ष्णः नः । सकारे जाते निमित्ताभावेन ढस्य थः । तिष्ठादेशः । तिष्ठति, तिष्ठेत, तिष्ठतु, अतिष्ठत् । शसात्खपाः । तस्थौ तस्थतुः तस्थुः । स्थयात्, स्थायात, स्थाता, स्थास्यति, अस्थास्यत् । निपूर्वः । पत्वम् । न्यठात् । ना अभ्यासे । मनादेशः। मनति, मनेन्, मनतु, अमनत् । मनौ मन्नतुः मन्नुः । मनिथ-मन्नाथ । नायाद नेयात्, नाता, नास्यति, अनास्यत्, अन्नासीत् । दाण् दाने । यच्छादेशः । यच्छति, यच्छेत्, यच्छतु, अयच्छत् । ददौ ददातुः ददुः । दादेरे । देयात्, दाता, दास्यति, अदास्यत्, अदात् । ढ कौटिल्ये । हरति, हरेत्, हरतु, अङ्करत्, जहार । गुणोर्तिसंयोगायोः । जहरतुः जहरुः। शीयादेशे । शीयादेशे कृते सति आत्मनेपदं वाच्यम् । अनेनास्यात्मनेपद. त्वं । शीयते । लिलकारे । अत उपधायाः । शशाद । लोपः पचा । शेदतुः । अ.
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy