________________
भ्वादिप्रक्रिया।
३३७ स्वतः० अनेन वा इद् । शेदिथ । खसे चपा झसानाम् । शशत्थ । शचात् । खसे चपाझपानां । शचा । अन्यानि मूले सन्ति लित्पुषादेः । अनेनास्य लदित्वात् । अशदत् । शद्ल विशरणगत्यवसादनेषु। सत्वं । सीदादेशः । सीदति । ससाद । लोपः। सेदतुः । अत्त्वतः । सेदिय । खसे चपा० । ससत्थ । खसे० । सत्ता। अन्यानि सन्ति । लुङ्लकारे लित्पुरुषादेङः । असदत् । अयं धातुर्यदा निपूर्वो भवति तदा'मादेश्च अनेन षत्वं । न्यषदत् । पा पाने । पिबादेशः । पिबति । लिट्लकारे 'पाणप्' इति स्थिते । द्विश्च । इस्वः । आतो गप् डौ । पपौ । आतोऽनपि । पपतुः । अत्वतो। पपिथ । पपाथ । दादेरे । पेयात् । दादेः पे । अनेन से.पो भवति । अपात् । अ. पातां । अपुः । आतोऽनपि इत्यनेनाकारस्य लोपः। प्रा गन्धोपादाने । जिघ्रादेशः। जिघ्रति । प्राणप् इति स्थिते । द्विश्च । हस्वः। रः । झपानां। कुहोचः । आतो णप् डौ। जनौ । अत्वतः । जप्रिय । जनाथ । संयोगादेः । प्रायात् । घेयात् । आदन्तानाम् । अघ्रासीत् । शाच्छासा० अनेन वा सेर्लोपः। अंघात् । ष्ठा गतिनिवृत्तौ।' आदेः ष्णः सः' अनेन षस्य सः। निमिचाभावे० । अनेन न्यायेन ठस्य थः। हशादेः । तिष्ठादेशः । तिष्ठति । 'स्था गए' इति स्थिते द्विश्च । इस्वः। शसात् झपानां । सवर्णत्वात् । आतो गप् । तस्थौ । दादरे । स्थयातू । स्थायात् । लुङ्लकारे । निपूर्वोऽयं । दादेः पे । अनेन सेर्लोपो भवति । प्रादेश्च । न्यष्ठात् । ना अभ्यासे । मनादेशः । पूर्ववत् तिबादयः । अदे । मनति । पूर्वस्य। मन्नौ । अत्त्वतः । मन्निथ। मन्नाथ । संयोगादेः । नायात् । नेयात् । अन्यानि मूले सन्ति । लुङ्लकारे । आदन्तानाम् । अन्नासीत् । दाण् दाने । दृशादेः। अनेन यच्छादेशः । यच्छति । दा णप् इति स्थिते । द्विश्च । इस्वः । आतो णः डौ । ददौ । आतोऽनपि । ददतुः । अत्त्वतः । ददिय । ददाथ । दादेरे । देयात् । लुङ्लकारे दादेपे । अनेन सैलॊपो भवति । अदात् ॥ह कौटिल्ये । कुटिलस्प भावः कौटिल्यं तस्मिन कौटिल्पे । गुणः। हरति । हु णप् इति स्थिते द्विश्च । रः । पूर्वस्य । कुहोचः । धातो मिनः । अनेन वृद्धिः । जह्वार । गुणोतिसंयोगायोः । अनेन किति णवादौ गुणः । जह्वरतुः । सूत्रम् ।
ऋदन्तस्य थपो नेट् । जह्वर्थ जह्वरथुः जह्वर । जह्वार-जह्वर जरिव जहरिम । हर्यात्, हर्ता । हनृतः स्यपः । हरिष्यति, अहरिष्यत् । वृद्धिः। अहार्षीत् अहार्टाम् । स्कन्दिर् गतिशोषणयोः । स्कन्दति, स्कन्देन्, स्कन्दतु, अस्कन्दत् । चस्कन्द चस्कदन्तुः चस्कन्दुः । चस्कन्दिथ ।