SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीयवृत्ती लुत्तमो वा द्विक्तव्यः । चखाद चखन चखदिव चखदिम । खद्यात्, खदिता, खदिष्यति, अखदिष्यत् । णलुत्तमो० । उत्तमो गल् वा णित् वचव्यः । तेन वृद्धेर्विकल्पो भवति । चखाद | चखद | चखदिव चखदिम । स्वद्यात् । खदिता । वदिष्यति । अखदिष्पत् । अखदीत् इति स्थिते । ३१२ - णित् । ये परस्मैपदे परे सिर्णिद्भवति । अत उपधाया इति वृद्धि: । अखादीत् अखादिष्टाम् अखादिपुः । सूत्रम् । णित्पे । ण इत् यस्य स णित् ( म. ए. ) पे ( स ए.) द्विपदं मूत्रम् । परस्मैपदे परे सिणित भवति । अनेन सेर्णित्वात् अत उपधाया इति सूत्रेण वृद्धिः | अखादीत् अखादिष्टाम् अखादिषुः | वृद्धिविकल्पकरं सूत्रम् । हसादेर्लघ्वकारोपधस्य वा वृद्धिः सेटि सौ वाच्या । अखदीत् । गद् व्यक्तायां वाचि । गदति । हसादे: । इम् आदिर्यस्य स इसादिस्तस्प इसादेः । लघुश्चासौ अकारश्च लघ्व. कारः लघ्वकार उपधायां यस्य स लघ्वकारोपधस्तस्य लघ्वकारोपधस्य हसादेर्लsaकारोपधस्य च धातोर्वा वृद्धि: सेटि सौ वाच्या । अनेन वृद्धिविकल्पो भवति । अखदीत् अवदिष्टां भखदिषुः । सुगमोऽयं धातुः समाप्तः । गद् व्यक्तायां वाचि । गदति । 1 उपसर्गस्थनिमित्तान्नेर्गदादौ णत्वं वाच्यम् । गद्द् नद् पत् पद् स्था अपित् दा धा मा सो हन् या वा द्वा प्सा वपू वह चि शम् विह् एते गदादयः । गद् व्यक्तायां वाचि । नद् अव्यक्ते शब्दे । पत्लु पतने । पद् गतौ । ष्टागतिनिवृतौ । डुदाञ् दाने । डुधाञ् धारणपोषणयोः । माङ् माने षोऽन्तकर्मणि । हन् हिंसागत्योः । या प्रापणे । वा गतिगन्धनयोः । द्रा कुत्सायां गतौ च । प्सा भक्षणे । टुवप् बीजतन्तुसन्ताने | वह प्रापणे । चिञ् चयने । शम् उपशमे । दिह उपचये । प्रणिगदति । गंदत् गदतु अगदत् । कुहोश्वः । जगाद जगद्तुः जगदुः । जगदिय जगदथुः ज I
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy