________________
सारस्वत प्रथमवृता ।
( ७२ )
सेनान्यः । सेनान्या सेनानीभ्याम् सेनानीभिः । सेनान्ये सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनान्योः ।
णीज् प्रापणे । ओदेष्णः स्नः । नीं । सेनापूर्वः । सेनां नयति सेनानीः क्विप्प्रत्ययान्तः । सेनानीशब्द स्पेकारान्तधातोरपि हसादौ न विशेषः स्वरादौ तु विशेषस्तमेव सूत्रद्वारा व्याख्याति । वोर्धातोरियुवौ स्वरे । अनेन द्वयंस्वरे 'उवं ' इत्येतयोर्बाधो जातः थ्वोर्धातोरित्यस्य बाधनार्थ य्वौ वेति सूत्रम् | यूच बूच वौ (प्र.द्वि.) वा (प्र. ए. ) अव्य० 1 यस्मादिकारादुकाराश्च पूर्वी आदौ वर्तमानौ । धातोः अवयवसंयोगः सुश्रीर्यवक्रीवत् व्यक्षरादिसंयोगो नास्ति तदन्तस्य स एव धात्ववयवसंयोगपूर्वकत्वरहित । ईकार ऊकारो वा अन्ते यस्य स तदन्तस्य पुनः अनेकस्वरस्य द्वित्रिस्वरसहितस्य शब्दस्य सम्बन्धिन ईकारस्य यकार ऊकार - स्प च वकारः । ननु पीन्मापणे अयं धातुः एकस्वरः कथमनेकस्वरत्वमुच्यते कारकपूर्वस्यापि विबन्तग्रहणेन ग्रहणादनेकस्वरत्वम् । अत्र वा शब्दो व्यवस्थावाचको न तु विकल्पार्थस्तेन वर्षाभूः पुनर्भूः, हग्भूः, काराभूः एभ्यो ऽतिरिक्तो sन्यो भूशब्दः स्वयंभू, कमलभू, नाभिभू, अङ्गभू, आत्मभू, मनोभू, प्रतिभू, प्रभुविकस्तस्य सम्भवे सत्यपि खौ वा इति न भवति किन्तु वोर्धातोरियुवौ स्वरे इति भवति । तथा सुधीशब्दस्यापि संभवे सत्यपि खौवेति न भवति किन्तु वोर्धातोरियुवौ स्वरे इत्येव भवति अत अतौ वर्जयित्वा अपर इकारोकारयोः पूर्वोक्तलक्षणयोः यकारवकारौ भवतः । वाग्रहणादियं विवक्षा ज्ञेया, कुतः निपाता नामनेकार्थत्वात् धातोः संयोगपूर्वकत्वे सुश्रियौ, यवक्रियौ, कटमुवौ, इत्यादौ न
कारवकारौ किन्तु इयुवावेव । एकस्वरे तु नीः नियौ, धीः धियौ, लूः लुवौ, भूः भूवौ भुवः इत्यादौ न यकारवकारौ । बहुव्रीहिसमासे अनेकस्वरस्यापि इयुवौ भवतः यथा सुधीः सुधियौ, कुधीः कुधियो परमधियौ इत्यादि धात्ववयवसंयोगपूर्वकत्वे एव यकारवकारौ भवतः । तेन उन्न्यौ उन्न्यः इत्यादौ स्वाभाविकधात्ववयवसंयोगपूर्वकत्वाभावात् यत्वं न भवति वर्षांभू, पुनर्भू, हग्भू, काराभू, इत्यत्र भूशब्दस्य वत्वं । अन्यत्र उवेव वाशब्दस्य व्यवस्थावाचित्वात् इयं विवक्षा लभ्यते । अनेन स्वरादौ सर्वत्र यकारः । स्वर० । आमि विशेषः ।
सेनान्यादीनां वामो नुङ्क्तव्यः ।
सेनानीनाम् - सेनान्याम् । सेनानी ङि इति स्थिते । सेनान्यादीनामिति । सेनान्यादीनां शब्दानां आमः पष्ठीबहुवचनस्य