________________
. मादिमकिया। . . २९३३
॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि ।
अतुस् . . उस् .
ण थपू
३ ण
॥ आत्मनेपदानि ॥ ए .आते इरे
से आथे ध्वे ३ ए वहे महे अथ पवादिविभक्तिषद करि कर्तृत्तौ प्रणीयते दयते इत्यर्थः। सूत्रं । . परोक्षे । (स० ए०) अक्षेम्पः परोऽगोचरः परोऽक्षस्वस्मिन् परोक्षे । कचिदमाचन्तस्य परत्वमिति परशब्दस्यादी प्रयोगः । भभशब्दस्य परत्वं पर: शब्दोऽत्र सान्तो निपातो गृह्यते । परार्थवाचको न परशब्दः यथा अलुक्कचित् । प्रक्रियामते तु पारस्करादित्वात् । सुडागमः । णबादीन्पष्टादशापि पदानि साङ्केतिकमयमैकवचनान्तानि । एवमेकोनविंशतिपदं सूत्रम् । परोक्षे इन्द्रियागोचरे अतीते गते काले णबादयोऽष्टादश प्रत्ययाः । परस्मैपदात्मनेपदभेदेन भवन्ति । एषां पाणिनीयमते लिट् इति संज्ञा ।।
__णादिः किन । अपित् णादिः किद्भवति । णांदिः कित् । अपिवणादिःकित् भवति । कित्त्वात्गुणाभावः। अथ भूधातोः परस्मैपदमक्रिया दश्यते ।। भू णप् इति स्थिते । णो वृद्धयर्थः । पकारोऽपित्कार्याथः । भू अ इति स्थिते ॥ सूत्रम् ।
हिश्च । णबादिसंयोगे धातोर्विचनम् ।
द्विश्च । (प्र० ए० ) अव्ययं च द्विपदं गवादिसंयोगेसति धातोर्विचनं द्वित्वं भवति । सूत्रम् ।
सस्वरादिईिरहिः । सस्वरायोऽवयवोऽद्विरुक्तो द्विर्भवति ।
भू भू णप् इति स्थिते । णकारो वृद्धयर्थः । पकारः पित्का, यार्थः ।