________________
(१७६)
सारस्वते प्रथमवृत्तौ। निपाताश्योपसर्गाश्च धातवश्चेति ते त्रयः॥ अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥
निपाताश्चेत्यादि । स्त्रीप्रत्ययाधिकारादापप्रत्ययमुक्त्वा ईमत्ययमाहु । सूत्रम् ।
रण ईप । नकारान्ताहकारान्तादण्णताच स्त्रियामीप् प्र. त्ययो भवति । दण्डिनी करिणी मालिनी । ईपि राज्ञोऽलोपो वक्तव्यः । राज्ञी । श्वाः, शुनी, की, हीं, औ
पगवी। 'रण ईपून अण् नच ऋश्च अण् । च नृण तस्मात् वणः (पं. ए.) स्वर० ऋरं स्वर० स्रो० ईपू (प्र. ए.) हसेपः । नकारान्ता इनमत्ययादयः - कारान्ताः, तृप्रत्ययान्तादयः, अणन्ता औपगवादयः एतेभ्यः शब्देभ्यः स्त्रियां स्त्रीलिले ईपप्रत्ययो भवति । उदा० दण्ड, दन्त, कर, माला, दण्डोऽस्त्यस्या दण्डिनी, दन्तोऽस्त्यस्या इति दन्तिनी, करोऽस्त्यस्या इति करिणी, माला अस्त्यस्या इति मालिनी, मान्तोपधादिति इन् प्रत्ययः। 'यस्य लोपः' इति अवर्णलोपः। स्वर० अग्रेवण ईप इति सूत्रेण ईप् प्रत्ययः स्वर० (म. ए.) स्। हसेपः। करिणी इत्यत्र श्रुटुं० इति सूत्रेण न स्य णः। एवं राजन् अग्रे ईपि प्रत्ययः ईपिपरे राज्ञो राजन शब्दसंबन्धिनोऽकारस्य लोपो वक्तव्यः अनेन उपधाया अकारस्य लोपः स्तोम्चभिः श्रुरिति नस्य अः । जनोजः स्वर० राजी । अन्येऽपि श्वन् । व्रण ईपू श्वादेः० स्वर० शुनी मघोनी इत्यादयो नान्ताः। युवनशब्दस्य युवतिरिति वक्ष्यति । अथऋकारान्ताः। हणे ह, डुकृञ्करणे कृ। हरवीति हनी, करोतीति कौ । शीले तृन् प्रत्ययः । गुणः, कर,हरः। राधपोद्विः जलतुं० ऋकारान्तत्वात् वण ईप इतीपूर स्वर० । अथ अणन्ताः। उपगुः उपगोरपत्यं औपगवी अपत्ये अण्। आदि स्वरस्य णिति वृद्धिः। उ इत्यस्य औ ओ अन् स्वरे इति ओकारस्य अव स्वर० अणन्तत्वादीप औपगव+ई इति स्थिते । सूत्रम् ।
यस्य लोपः। इश्च अश्च यः तस्य लोपो भवति स्वरे यकारे च परे । विभक्तिस्वरं युप्रत्ययं च वर्जयित्वान्यस्मिस्वरे यकारे च परे इति ज्ञेयम् । तेन देवे वातायुः ऊर्णायुः इत्यत्र न भवति । समासतद्धितस्त्रीप्रत्ययेष्वयं विधिवैदितव्यः।