________________
तद्धितपक्रिया।
(२४९) ण्यायनणेयणीयाः (म.व.) सवर्णे० गर्गश्च नइश्च अत्रिश्च स्त्री च पितृण्वसा च गर्गनहात्रिवीपितृण्वसारस्ते भादौ यस्य स गर्गनडावित्रीपितृण्वसादिस्तस्मात् (प.प.) नितिकरयेत्यकारलोपः स्रो० द्विपदामिदम् । हन्द्वान्ते श्रूयमाणस्य प्रत्पेशं संवन्यात् इत्यादिगब्दस्य प्रत्येकं योगः । तेनापत्यथै गादर्ण्यः नडादेरायनण् शम्पादेः स्त्रीलिङ्गाच एयण पितृप्वस्त्रादेीयः सर्वत्र णकारो वृद्धयर्थः । ण्यणीययोः वृद्धयर्थमादी प्रयुक्तो णकारोऽणन्तत्वनिराससूचकः । अणन्तत्वाभावा दीनिपेयः । गर्गवत्स गर्गस्थापत्यं वत्सरयापत्यं इति विग्रहे ण्ययणिवादृद्धिः गार्ग, वात्स्य यस्पलोपः उभयत्रापि स्वर० स्रो० गायः, वात्स्यः । त्यपत्यं चेत् गायी, वारया । नड नडस्यापत्यं नाडापणः आयनण् प० णिचाइद्धिः । ना यस्य लोपः स्वर (म. ए.) स्रो० एवं चररयासत्यं चारायणः । स्त्रियां नाडाय. णी, चारायणी | शदर (प.ए.) त्यदादेष्टे० दस्यमः उस्य मादू अमुकिला० अमुण्यापत्यमिति विग्रह आयनण् प्र० णित्वात् वृद्धिः आ अरू कचिदिति पष्टया विभक्तेन लोपः यस्य लोपः स्वर० (पए )तो. आमुण्यायणः अस्यार्थः। स्यादामुण्यायणोऽमुण्य पुत्रः प्रख्यातवमुकः । इति । अनि भनेरपत्यं आत्रेयः एयणम० वृद्धिः यस्य लोपः स्वर० (प. ए.) स्रो० एवं कपेरपत्य कापेयः अणन्तत्वादी आयी कापेयी । गङ्गाया अपत्यं गाड्यः । मया अपत्यं माहेयः । एवं वैनतेयः, रौहिकेयः, कादम्बेयः । पितृण्वसा मातृष्वसा । पितुः स्वसा पितृष्वसा । 'मातृपितृभ्यां स्वसुः सकारस्य पत्वं वक्तव्यं पितृण्मस (प. ए.) ऋतोङटः डिवाहिलोपः अग्रे अपत्य (प्र. ए. ) अतोऽम् पितृप्वमुरपत्यं पैसृण्वस्त्रीयः । एवं मातृण्वमुरपत्यं मातृष्वतीयः । उभयत्रापि णीयःप्र० । पितृशब्द इकारस्य ऐकारो वृद्धिः मातृशब्दे न वृद्धिः आदेरेव सद्भावात् । एवं स्वचरपत्यं स्वसीयः । अत्र णितोवैति विक्ल्पान वृद्धिः । अथ रयादौ विपये तद्धितमत्ययान्तानां साधनविधिमाह ।
लुम्बहले क्वचित् । अपत्येऽर्थे उत्पन्नस्य प्रत्ययस्य बहुत्वे सति क्वचिदनृपिविषये ऋषिविषये च लुग्भवति । गर्गस्यापत्यानि पुमांतो गर्गाः । बहुत्वविवक्षायां जस् । अत्रेरपस्यानि अत्रयः । एओ जसि विदेहस्यापत्यानि विदेहाः । भृग्वत्रिकुत्साजिरोवसिष्ठगोतमदेशतुल्याख्यक्षत्रियेभ्यः परस्य प्रत्ययस्य लुग्भवति । भृगवः, कुत्साः, वसिष्ठाः। लुग्बहुवेकचित् । लक (म. ए. ) हसेपः बहुत्व (स. ए.) अइए वचित् १ मातु वसा मातृष्वमा ।
ग्वत्रिकुत्साहिराति । भृगवा, बतुत्व स. ए.)