SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अन् म्बादिमकिया। नेयम् । तथात्मनेपदिनो भूधातोस्तामादयो नव प्रत्यया भवन्ति । भूताम् इवि स्थिते । अप्करि । गुणः । ओ अन् । स्वरहीनं० । भवतां । भव आवाम् इति स्थिते । 'आदाथई । अनेनाकारस्य ईकारः । भवेतां । अदे । भवन्तां । भवस्व । आदाथई । भवेयां । भवध्वं । एऐऐ । भवै । सवर्णे दीर्घः । भवावहै । भवामहै । हरि भवस्व त्वम् इत्युदाहरणम् । अथ । लङ्लकारः कथ्यते । सूत्रम्। अनद्यतनेऽतीते । अतीताया रात्रेर्यामद्वयादग्यावदागामिन्याः प्रथमयामद्वयं सोऽद्यतनस्ततोऽन्योऽनयतनस्तस्मिननयतनेऽतीते काले दिबादयः प्रत्यया भवन्ति । एषां संज्ञा लङ् ॥ ॥परस्मैपदानि । एकवचनानि । द्विवचनानि । बहुवचनानि । तात् २ सिप् तम् ३ अमि ॥ आत्मनेपदानि। १ तन् आताम् अन्त २ पास आथाम् ध्वम् वहि महि दिसिमि इत्येतेषामिकार उच्चारणार्थः । ततो नकार इणतम्यकर्तरीति विशेषणार्थः । वावसाने इति दकारस्य तकारः । अनयतने इत्यादि । अद्यभवोऽद्यतनस्तदन्योऽनद्यतनः । तस्मिन् अनधतने (स. ए.) अतीते (स. ए.) अग्रे दिबादीन्यष्टादश पदानि । प्रथमैकवचनान्तानि साङ्केतिकानि । एवं विंशतिपदं सूत्रम् । अथ वृचिकारोऽनद्यतनेऽतीवे इति पदं व्यावष्टे । अतीताया इति वर्तमानदिनात् माक् अतीताया गताया रात्रेः अत्ययामद्वयात् अर्वाक् वर्चमानदिनं संयोज्य यावत् आगामिन्या आसन्नवनिन्या रात्रेः प्रथमपहरद्वयं सोऽष्टमहरममाणः कालोऽवतन इत्युच्यते । गतरात्रेः पश्चिममहरद्वयं सकलो दिवसः आगामिन्या रात्रः पूर्व प्रहरद्वयं सोऽद्यतनः ततोऽन्या कालोऽनद्यवनः स च अनद्यतनो द्विधा अतीताऽनागतभेदात् । तत्रातीते गतेऽन
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy