________________
(१११) सारस्वते प्रथमवृत्तौ। ।
इतोऽत्पञ्चसु । इत् (१० ए०) स्वर० । स्रो०। अत् (म० ए०) हसेपः । अतोत्युः । उओ । एदोतीतः । पञ्चन् ( स० ब० )नाम्नानो । सिद्धम्। स्पादिषु पञ्चसु वचनेषु परतः पथ्यादीनां पथिन्, मथिन्, भुक्षिन्, शब्दानामिकारस्य अकारो भवति अनेन सि, औ, जस्, अम्, औवचनेषु इत्यस्यार्थः । सूत्रम् ।
थो नुट् ॥ पथ्यादीनां थकारस्य नुडागमो भवति
पञ्चसु परेषु । पन्थन सि इति स्थिते । थो नुट्। थ् (१० ए० ) स्वर खिोलानु (म० ए० ) हसेपः ।हो । उओ । पथ्यादीनां थकारस्य पञ्चसु वचनेषु नुडागमोभवति ठित्वादादौथस्य पूर्व न् । 'पन्थन् सि' इति स्थिते सति सूत्रम् ।
आ सौ ॥ पथ्यादीनां टेरात्वं भवति सौ परे ।
पन्याः पन्थानौ पन्थानः। पन्थानम् पन्थानौ । आ सौ। आ (म० ए०) साङ्के । सि (स०ए०) सौडित् । टिलोपः। स्वर । सिद्धम् । पथ्यादीनां सौ परे भात्वं भवति । अनेन नसहितस्प थइत्यस्य था। टेरात्वकरणादेव सेलोपोन किंतु स्रोनचा पंथा मार्गः। सम्बोधनेप्येवमेव । अग्रे द्वितीया द्वित्वं यावत् 'नोपधायाः' इति दीर्घः स्वर० । शसादी विशेषः। सूत्रम्।
पथां टेः ॥ पथ्यादीनां टेर्लोपो भवति शसादौ स्वरे परे तद्धिते ईपि ईकारे च । पथः। पथा पथिभ्याम् पथिभिः। पथे पथिभ्याम् पथिभ्यः । पथः पथिभ्याम् पथिभ्यः । पथः पयोः पयाम् । पथि पयोः पथिषु । हेपन्याः हेपन्यानो हेपन्थानः। एवं मथिन् ऋभुक्षिन् प्रभृतयः। मन्थाः मन्थानौ मन्यानः । ऋभुक्षाः ऋभुक्षाणो ऋभुक्षाणः इत्यादि। दण्डिनशब्दस्य भेदः।
पाटे । पथिन् (१० ब०)पर्था हैः । स्वर० । मोनु०। टि (१० ए०) दिति उस्य । मो० । पथिन्, मथिन्, ऋमुक्षिन्, शब्दानां टेलीपो भवति शसादी स्वरे परे । टेः इत्यस्य लोपः। स्वर भकारादौ नानो मुपि नाम्रो नकारलोपशि कृते ।कलापः सः । एवं मथिन, ऋभुक्षिन शब्दी ज्ञेयौ। मन्थाः मन्यानो मन्यानामन्या मन्थनदण्डः। ऋभुक्षा इन्द्रः। ऋभुक्षाऋमुक्षाणीऋभुक्षाणः मुक्षाण