________________
(७६)
सारस्वते प्रथमवृत्तौ । नरः । नरं नरौ नून् । बा नृभ्यां नृभिः । नृभ्यां नृभ्यः । नुः नृभ्यां नृभ्यः । नुः। जोः आमि विशेषः।
नुर्वा नामि दीर्घः । नृशब्दस्य नामि परे दी| वा भवति। नृणां नृणाम् ।ौं। नर ब्रोः नृषु । हेन: हेनरौ हेनरः । कर्तृशब्दस्य पञ्चसु , विशेषः।
नुवैति । नृशब्दस्य नामि परे दी? वा वक्तव्यः । नृणां नृणाम् । नरि बोः नृषु । हेनः हेनरौ हेनरः इति सिद्धम् । पिता, माता, ननान्दा, ना, सव्येष्ट्र, भ्रातृ, यातरः । यामाता, दुहिता, देवा, न तृजन्ता इमे दश ॥१॥ डुकर करणे कृतबुणौ० तृपत्ययः गुणा रायपोद्विः। स्वर० । कर्तृ, करोतीति कर्ता कर्तृशब्दस्य पञ्चा विशेषस्तमेवाह । सूत्रम् ।
स्तुरार। सकारतृप्रत्ययसंबन्धिन ऋकारस्यार् भवति पञ्चसु परेषु । कर्तार् सि इति स्थिते । यदादेशस्तबद्भवति । सेरा डित्त्वाहिलोपः । कर्ता कर्तारौ कर्तारः । कर्तारम कर्तारौ कर्तन । का कर्तृभ्याम् कर्तृभिः । कत्रै कर्तृभ्याम् कर्तृभ्यः । ऋतोङः। कर्तुः कर्तृभ्याम् कर्तृभ्यः। कर्तुः कत्रों: कर्तृणाम् । कर्तरि कत्रोंः कर्तृषु । धेरर । हेकतः हेकर्तारौ हेकतारः इत्यादि । एवं नगृहोतृप्रशास्तृपोत्रुगातृप्रभृतयः । स्वसा नप्ता च नेष्टा च त्वष्टा कर्ता तथैव च। होता पोता प्रशास्ता च ह्यष्टौ स्वस्रादयः स्मृताः॥ स्तुरार। सूच तृश्च स्तू तस्य स्तुः (प. ए.) ऋतोडतः । टिलोपः । स्रो० । आर (म. ए.) हसेपः । नामिनोरः । सिद्धम् । सकार सम्बन्धिनः सहितस्य अकारस्य सकारोपलक्षितस्येत्यर्थः । तृप्रत्ययस्य सम्बन्धिन इति तृवुणावित्यादि कृत्सूत्पन्नतृप्रत्ययरय चऋकारस्य स्पादिपु पञ्चभु परेपु आर् भवति । सकारसंवन्धी ऋकारः स्वसशब्द एव नान्यत्र तेन प्रितिसू शव्दादौ आर् न स्यात् । प्रियतिसा पियतिखो पियविसः इत्यादि अनेन द्वितीयाद्विवचनान्तं यावत् आर् आदेशः ।