________________
स्वरान्तलिङ्गमक्रिया ॥१॥
(७५) पितृभ्याम् पितृभ्यः। ऋतोङः। पितुः पितृभ्याम् पितृभ्यः। पितुः पित्रोः पितृणाम् ॥
अपञ्चसु । भर् (म. ए.) पश्चन ( स. ब.) नानो नो । एकपदम् । स्यादिषु पञ्चम वचनेषु परेषु अकारो भवति स्थानशून्याथ सेरपि ग्रहणं सिविषये तु सेरा इत्याकारमाप्तौ पञ्चसु इत्याप्तौ च विशेषत्वात् नित्यत्वाच सेरा एव भवति । केचित्तु प्रथमं अपञ्चस इत्यरं विधाय तवो यदादेशस्तद्वद्भवति इति न्यायात् सेरा इति से आ ववष्टिलोपः। स्वर० । पिता। पितृ (प्र. द्वि.) (प्र.ब.) अनेन अर् स्वर० । शेषं मुकरं (द्वि. ब.) अम्शसोरस्य ।सोनः पुंसः। शसि । तृतीयायां चतुयां चैकत्वे करं हसेहँसः । स्वर हसादावविशेषः। (पं.ए. प. ए.) ऋवोउ। डिवि टेरिविटिलोपः।स्वर । स्रो०(प.द्वि.) (स.द्वि.) ऋरम् । स्वर० । (प. ब.) नुडाम् । नामि । फर्नीणो० (स. ए.) सूत्रम् ।
ऋकारस्थार् भवति डौ परे । पितरि पित्रोः पितषु । पितृ धि इति स्थिते।
डो। कि (स. ए.) रौ० । टिलोपः । स्वर । एकपदम् । अनेन अः । स्वर० (स.ब) किलापः सः । संबोधनकवचने सूत्रम् ।
धेरर । ऋकारान्तात्परस्य धेरर भवति । स च डित् । डिवाहिलोपः। हेपितः हेपितरौ हेपितरः। एवं जामात्रादयः। एवं नृशब्दः । सेरा। ना नरौ नरः । नरम् नरौ नून् ।ना नृभ्याम् नृभिः। ने नृभ्याम् नृभ्यः। ऋतोङउः। नुः नृभ्याम् नृभ्यः । नुःनो। धौ कृत्यमाह । सूत्रम् । धेरर् । घि (प. ए.) किति । कस्य । स्रो० । अर् (म. ए. ) हसेपः ।नामिनोरः। अकारान्तात् इति धेः अर् आदेशो भवति । स च डित् । डिवाहिलापः । स्वर । हेपितः। एवं यामातृभ्रात्रादयः शब्दाःसाध्याः । यामावायामातरौ यामातरः । भ्राता भ्रातरौ भ्रातरः इत्यादि । देवा देवरौ देवरः इत्यादि । सव्येष्टा सूतः सूतः सव्येष्टुसारथी । नृशब्दोऽपि पितृशब्दवत् । ना नरौ